Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૫૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ अधुनाऽभिवर्द्धितसंवत्सरपरिज्ञानायाभिवर्द्धितमासोऽभिधीयते
સૂત્ર-૧૫
"
"
एकत्रिंशद्दिनान्येकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितः संवत्सरः, स चायं त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः, एतैश्चन्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तन्मध्ये चान्त्ये चाधिकमासकौ तेषां पञ्चानां संवत्सराणां मध्येऽभिवर्द्धिताख्येऽधिकमासकः, एतदन्ते चाभिवर्द्धित एव, सूर्यमासस्त्वयमवगन्तव्यः त्रिंशद्दिनान्यर्द्ध च, एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः स चायं त्रीणि शतान्यह्नां षट्षष्ट्यधिकानि, अनेन च मानेन सर्वकालः सर्वायूंषि समा विभागाश्च गण्यन्ते, सावनमासरित्रंशदहोरात्रः, एष एव च कर्ममासो ऋतुमासश्चोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चायं - त्रीणि शतान्यह्नां षष्ट्यधिकानि, चन्द्राभिवर्द्धितावुक्तौ, नक्षत्रमासस्त्वयं-सप्तविंशतिर्दिनान्येकविंशतिः सप्तषष्टिभागाः एवंविधद्वादशमासनिष्पन्नो नक्षत्रसंवत्सरः, स चायं त्रीणि शतान्यह्नां सप्तविंशत्त्युत्तराण्येकपञ्चाशच्च सप्तषष्टिभागा, इत्येवं स्वस्वमासनामनिष्पन्नानि युगनामानि भवन्ति, विंशतियुगैर्वर्षशतं भवति, दशभिर्वर्षशतैर्वर्षसहस्त्रं भवति, शतगुणं वर्षसहस्रं वर्षशतसहस्रं, तच्च चतुरशीतिगुणितमेकं पूर्वांगं, पूर्वांगं चतुरशीतिलक्षेण गुणितं पूर्वं, पूर्वतः पूर्वतो विकल्पात् परः परो विकल्पः चतुरशीतिलक्षगुणो वेदितव्यः, तुट्यङ्गाद्यावच्छीर्षप्रहेलिकेति, 'तुट्यंगं (? तुटिकाङ्ग) तुटिकं अटटांगं अटटं अववांगं अववो हुंहुंकागं हुहुकं उत्पलाङ्गं उत्पलं पद्माङ्गं पद्मं नलिनाङ्गं नलिनं अर्थनिपूराङ्गं अर्थनिपूरं चूलिका चूलिका शीर्षप्रहेलिका शीर्षप्रहेलिका, प्रावचनः क्रमोऽयं, आचार्येण तूद्देशमात्रान्तः स्वल्पस्थानश्चेति, सर्वथा शीर्षप्रहेलिकान्तः सङ्ख्येयः कालो भवति, समयादिरिति, सूर्यप्रज्ञप्तौ तु पूर्वादुपरि लताङ्गादिक्रमः शीर्षप्रहेलिकान्तः, इत्येतावान् गणितशास्त्रविषयोऽपीति, अत ૧. અહીં ભાષ્ય અનુસારે ટીકામાં ઘણો તફાવત જણાઇ રહ્યો છે.
"
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154