Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 103
________________ ८१ સૂત્ર-૨૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ उपयुपर्यैशानादौ, मन्दाभिमानतया तु कारणात् तथाऽल्पतरसङ्क्लेशाच्च कारणात् न प्रवर्तन्ते निग्रहादिष्विति, क्षेत्रस्वभावजनिताच्चोपर्युपरि शुभपुद्गलपरिणामाद् अनादिपारिणामिकात् न प्रवर्तत इति, एवं सुखतः-आह्लादेन द्युतितश्च-देहच्छायया च अनन्तगुणप्रकर्षणाधिका उपर्युपरीति, एवं लेश्याविशुद्धयाऽधिकाः उपर्युपरि, लेश्यानियमः परस्ताद्-अग्रे एषां देवानां वक्ष्यते सूत्रकृदेव, इह तु वचने प्रयोजनमिदं यथा गम्यतैतत् यत्रापि विधानतो-विधानात् तुल्याः लेश्याभिराधस्त्यैरुपरितनाः तत्रापि विशुद्धितः समानजातीया अधिका भवन्तीत्येतद्यथा गम्येत, तथा कर्मविशुद्धित एव चोपर्युपरि अधिका भवन्तीति विशुद्धिसूत्रावयवव्याख्या, शुभशुभतरपुण्यफलत्वादुपरिभागस्य, एवमिन्द्रियविषयतोऽधिका इत्येतद् व्याचष्टे-'यदिन्द्रियपाटव'मित्यादि इति प्रकटार्थं, एवमवधिविषयतोऽधिका इति, एतदेवाह-'सौधर्मेंशानयो'रित्यादिना अवधिविषयेण अनिन्द्रियमर्यादया, तिर्यगसङ्ख्येयानि योजनशतसहस्त्राण्यधिकानि पूर्वेभ्यः, एवं शेषाः क्रमश इति, ब्रह्मलोकलान्तकयोर्वालुकाप्रभां शुक्रसहस्रारयोः पङ्कप्रभां आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभां अधो, मध्यमग्रैवेयकास्तमःप्रभां उपरिग्रैवेयकास्तु महातमःप्रभामिति, अनुत्तरविमानवासिनः पुनः कृत्स्नां समस्तां लोकनाडी लोकमध्यवर्तिनीं पश्यन्ति, न तु लोकमिति, 'येषा'मित्यादि येषामपि देवानामितिप्रक्रमः क्षेत्रतस्तुल्योऽवधिविषय उक्तः तेषामुपर्युपरि विशुद्धितो विशुद्ध्याऽधिको भवतीति ॥४-२१॥ अर्थ- समुहित अर्थ स्पष्ट छ. अवयवार्थने तो “यथाक्रमम्" ઇત્યાદિથી કહે છે- ઉક્ત રીતે અનુક્રમથી પૂર્વોક્ત સૌધર્માદિ કલ્પોમાં દેવો પૂર્વ પૂર્વ કલ્પના દેવોથી સ્થિતિ આદિ સાત વિષયોથી અધિક હોય છે. स्थिति- 'तत्र' इत्यादि तेमा मायुष्यनी उत्कृष्ट भने धन्य स्थिति આગળ (અ.૪ સૂ.ર૯ થી ૪૨ સુધી) કહેવામાં આવશે. છતાં અહીં

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154