Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ एकदिवसान्तरित इत्यर्थः, पल्योपमस्थितीनां देवानामन्तर्दिवसस्य दिवसाभ्यन्तरे उच्छासो, दिवसपृथक्त्वस्याहारः, द्विप्रभृतिः आनवभ्य इत्यर्थः, 'यस्य यावन्ति' इत्यादि सुज्ञानं, सद्वेदनानुबन्धाः, न असद्वेदना भवति, यदि भवति तदा अन्तर्मुहूर्तमेव, अतः परं सवेदनानुबन्धाः, सद्वेदनाः पुनरुत्कृष्टेन षण्मासान् भवन्ति, ततः परं विच्छिद्यन्तेऽन्तमुहूर्त, ततः पुनरनुवर्तत इति, उपपात इति द्वारपरामर्शः, आरणाच्युतादूर्ध्वमन्यतीर्थानां द्रव्यलिङ्गमधिकृत्य उपपातो न भवति स्वलिङ्गिनां साधुद्रव्यलिङ्गापेक्षया भिन्नदर्शनानां मिथ्यादृष्टीनां यावद् ग्रैवेयेभ्यः, ऊर्ध्वः उपपातो भवतीति वर्त्तते, ग्रैवेयेष्वेवोपपात इत्यर्थः, उपपातोऽन्यस्येति मिथ्यादृष्टेरन्यस्य, एतदाह-सम्यग्दृष्टेः संयतस्य भाज्यो विकल्पनीयः आ सर्वार्थसिद्धादिति, सौधर्मादारभ्य सर्वार्थसिद्धि यावत्, जघन्यतस्तु न भवनपतिव्यन्तरेष्वित्यर्थः, 'ब्रह्मलोकादि'त्यादि, ब्रह्मलोकादूचं, नातोऽधो जघन्यतोऽपि आ सर्वार्थसिद्धात् सर्वार्थसिद्धिं यावत् चतुर्दशपूर्वधराणां उपपात इति वर्तते । अनुभाव इति द्वारपरामर्शः, एतद्व्याचष्टे'विमानानामि'त्यादिना आसनादिभिः प्रचलन्ति प्रमोदगर्भाः, तत्रासनैः कल्पोपपन्नाः शक्रादयः, शयनैः कल्पातीता अनुत्तराः, स्थानाश्रयैः ग्रैवेयकादय इति, तत्रस्था एव परमसंविग्नास्तथाजीतकल्पत्वादित्यनेन संवेगोऽत्र कारणमागमने किञ्चिदित्येतदाहेति ॥४-२२।।
ટકાર્થ– ગતિ આદિ શબ્દોનો દ્વન્દ સમાસ છે. દ્વન્દ સમાસના અંતે तृतीया विमतिना अर्थमा तसि प्रत्यय लाग्यो छे. गति, शरीर, પરિગ્રહ અને અભિમાનથી ઉપર ઉપરના દેવો હીન હોય છે. આ પ્રમાણે सूत्रनो समुहित अर्थ छ. अवयवार्थने तो गतिविषयेण त्याथी छ
ગતિ– ગતિવિષયથી (પોતાના સ્થાનથી બીજા સ્થળે જવાની શક્તિમાં) ઉપર ઉપરના દેવો હીન હીન હોય છે. આને જ તથા ઇત્યાદિથી કહે છે
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154