________________
સૂત્ર-૨૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ एकदिवसान्तरित इत्यर्थः, पल्योपमस्थितीनां देवानामन्तर्दिवसस्य दिवसाभ्यन्तरे उच्छासो, दिवसपृथक्त्वस्याहारः, द्विप्रभृतिः आनवभ्य इत्यर्थः, 'यस्य यावन्ति' इत्यादि सुज्ञानं, सद्वेदनानुबन्धाः, न असद्वेदना भवति, यदि भवति तदा अन्तर्मुहूर्तमेव, अतः परं सवेदनानुबन्धाः, सद्वेदनाः पुनरुत्कृष्टेन षण्मासान् भवन्ति, ततः परं विच्छिद्यन्तेऽन्तमुहूर्त, ततः पुनरनुवर्तत इति, उपपात इति द्वारपरामर्शः, आरणाच्युतादूर्ध्वमन्यतीर्थानां द्रव्यलिङ्गमधिकृत्य उपपातो न भवति स्वलिङ्गिनां साधुद्रव्यलिङ्गापेक्षया भिन्नदर्शनानां मिथ्यादृष्टीनां यावद् ग्रैवेयेभ्यः, ऊर्ध्वः उपपातो भवतीति वर्त्तते, ग्रैवेयेष्वेवोपपात इत्यर्थः, उपपातोऽन्यस्येति मिथ्यादृष्टेरन्यस्य, एतदाह-सम्यग्दृष्टेः संयतस्य भाज्यो विकल्पनीयः आ सर्वार्थसिद्धादिति, सौधर्मादारभ्य सर्वार्थसिद्धि यावत्, जघन्यतस्तु न भवनपतिव्यन्तरेष्वित्यर्थः, 'ब्रह्मलोकादि'त्यादि, ब्रह्मलोकादूचं, नातोऽधो जघन्यतोऽपि आ सर्वार्थसिद्धात् सर्वार्थसिद्धिं यावत् चतुर्दशपूर्वधराणां उपपात इति वर्तते । अनुभाव इति द्वारपरामर्शः, एतद्व्याचष्टे'विमानानामि'त्यादिना आसनादिभिः प्रचलन्ति प्रमोदगर्भाः, तत्रासनैः कल्पोपपन्नाः शक्रादयः, शयनैः कल्पातीता अनुत्तराः, स्थानाश्रयैः ग्रैवेयकादय इति, तत्रस्था एव परमसंविग्नास्तथाजीतकल्पत्वादित्यनेन संवेगोऽत्र कारणमागमने किञ्चिदित्येतदाहेति ॥४-२२।।
ટકાર્થ– ગતિ આદિ શબ્દોનો દ્વન્દ સમાસ છે. દ્વન્દ સમાસના અંતે तृतीया विमतिना अर्थमा तसि प्रत्यय लाग्यो छे. गति, शरीर, પરિગ્રહ અને અભિમાનથી ઉપર ઉપરના દેવો હીન હોય છે. આ પ્રમાણે सूत्रनो समुहित अर्थ छ. अवयवार्थने तो गतिविषयेण त्याथी छ
ગતિ– ગતિવિષયથી (પોતાના સ્થાનથી બીજા સ્થળે જવાની શક્તિમાં) ઉપર ઉપરના દેવો હીન હીન હોય છે. આને જ તથા ઇત્યાદિથી કહે છે