________________
८१
સૂત્ર-૨૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ उपयुपर्यैशानादौ, मन्दाभिमानतया तु कारणात् तथाऽल्पतरसङ्क्लेशाच्च कारणात् न प्रवर्तन्ते निग्रहादिष्विति, क्षेत्रस्वभावजनिताच्चोपर्युपरि शुभपुद्गलपरिणामाद् अनादिपारिणामिकात् न प्रवर्तत इति, एवं सुखतः-आह्लादेन द्युतितश्च-देहच्छायया च अनन्तगुणप्रकर्षणाधिका उपर्युपरीति, एवं लेश्याविशुद्धयाऽधिकाः उपर्युपरि, लेश्यानियमः परस्ताद्-अग्रे एषां देवानां वक्ष्यते सूत्रकृदेव, इह तु वचने प्रयोजनमिदं यथा गम्यतैतत् यत्रापि विधानतो-विधानात् तुल्याः लेश्याभिराधस्त्यैरुपरितनाः तत्रापि विशुद्धितः समानजातीया अधिका भवन्तीत्येतद्यथा गम्येत, तथा कर्मविशुद्धित एव चोपर्युपरि अधिका भवन्तीति विशुद्धिसूत्रावयवव्याख्या, शुभशुभतरपुण्यफलत्वादुपरिभागस्य, एवमिन्द्रियविषयतोऽधिका इत्येतद् व्याचष्टे-'यदिन्द्रियपाटव'मित्यादि इति प्रकटार्थं, एवमवधिविषयतोऽधिका इति, एतदेवाह-'सौधर्मेंशानयो'रित्यादिना अवधिविषयेण अनिन्द्रियमर्यादया, तिर्यगसङ्ख्येयानि योजनशतसहस्त्राण्यधिकानि पूर्वेभ्यः, एवं शेषाः क्रमश इति, ब्रह्मलोकलान्तकयोर्वालुकाप्रभां शुक्रसहस्रारयोः पङ्कप्रभां आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभां अधो, मध्यमग्रैवेयकास्तमःप्रभां उपरिग्रैवेयकास्तु महातमःप्रभामिति, अनुत्तरविमानवासिनः पुनः कृत्स्नां समस्तां लोकनाडी लोकमध्यवर्तिनीं पश्यन्ति, न तु लोकमिति, 'येषा'मित्यादि येषामपि देवानामितिप्रक्रमः क्षेत्रतस्तुल्योऽवधिविषय उक्तः तेषामुपर्युपरि विशुद्धितो विशुद्ध्याऽधिको भवतीति ॥४-२१॥
अर्थ- समुहित अर्थ स्पष्ट छ. अवयवार्थने तो “यथाक्रमम्" ઇત્યાદિથી કહે છે- ઉક્ત રીતે અનુક્રમથી પૂર્વોક્ત સૌધર્માદિ કલ્પોમાં દેવો પૂર્વ પૂર્વ કલ્પના દેવોથી સ્થિતિ આદિ સાત વિષયોથી અધિક હોય છે.
स्थिति- 'तत्र' इत्यादि तेमा मायुष्यनी उत्कृष्ट भने धन्य स्थिति આગળ (અ.૪ સૂ.ર૯ થી ૪૨ સુધી) કહેવામાં આવશે. છતાં અહીં