________________
૫૪
श्री तत्वाषिरामसूत्र अध्याय-४ સૂત્ર-૧૫ भपस्थित( स्थिर)गुवाजो छोय छे. से. मी प्रमा- ४१९२ઉત્તરકુરુમાં સુષમસુષમ આરો, હરિવર્ષ અને રમ્યક્ષેત્રમાં સુષમ આરો, હૈમવત-હેરણ્યવતક્ષેત્રમાં સુષમ-દુઃષમ આરો, મહાવિદેહમાં અને અંતર્દીપોમાં દુઃષમ-સુષમ આરો હોય છે.
ઇત્યાદિ(=પૂર્વોક્ત વગેરે) કાલવિભાગ મનુષ્યક્ષેત્રમાં પર્યાયથી પ્રાપ્ત थयेट. वी. (४-१५)
टीका- ज्योतिष्कगतिकृतः कालविभाग इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'कालोऽनन्तसमय'इत्यादिना, कलनं कालः कलासमूहो वा कालः सोऽनन्तसमयो द्रव्यविपरिणतिहेतुः, भेदकमन्तरेण तथाविधक्रियानुपपत्तेः, अत एवाह-वर्तनादिलक्षण इत्युक्तं सूत्रकृता पञ्चमेऽध्याये, 'तस्ये'त्यादि, तस्यैवंविधस्य कालस्य विभागोऽणुभागादिभेदः, किमित्याह-ज्योतिष्काणां गतिविशेषकृतः परिस्थूरः, कथमित्याह-चारविशेषेण हेतुना, तैः कृतस्तत्कृतः, तैरिति ज्योतिष्कचारविशेषैः, कृत इत्युपलक्षितः, तद्यथा- अणुभागाश्चारा अंशा इत्यादि सर्व एते कालविशेषाभिधायिनः शब्दाः लोकसिद्धा एव, पुनरन्यो विकल्पो लौकिकसमय एव प्रत्युत्पन्नोऽतीतोऽनागत इत्येवं त्रिविधः परिभाष्यते, कालत्वाभेदेऽपि तथोपाधिभेदात् पुनस्त्रिविधः सङ्ख्येयः असङ्ख्येयोऽनन्त इति, तथाविधैकघटादिवस्तुपरिणामनिबन्धनं, एतत्स्वरूपपरिज्ञानायैव सकलकालभेदादित्वात् समयमभिधातुमाह-'तो'त्यादि तत्र-एतस्मिस्त्रिविधकालव्याख्यावसरे समयस्तावदभिधीयते यदुत परमसूक्ष्मक्रियस्य अतिस्वल्पक्रियस्येत्यर्थः, एतदेव विवृण्वन्नाह-सर्वजघन्यगतिपरिणतस्य, कस्येत्याह-परमाणोईव्यभेदस्य स्वावगाहनक्षेत्रव्यतिक्रमकाल इति, एकाकाशप्रदेशव्यतिक्रमकाल इत्यर्थः, समय इत्युच्यते, अयं च परमदुरधिगमः परमा:-अतिशयसम्पन्ना योगिनस्तैरपि दुःखेनाधिगम्यते, सूक्ष्मत्वात्, अत एव चानिर्देश्यः नि ठितस्वरूपः, परेभ्यः प्रतिपादयितुमशक्य