________________
સૂત્ર-૧૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય
૫૫ इत्यर्थः, तं यस्माद्भगवन्तः समग्रैश्वर्यलक्षणाः परमऋषयो मोक्षगामिनः केवलिनः प्रक्षीणछद्मानो विदन्ति साक्षात्, न निर्दिशन्त्यन्यस्मै, तथैव समयेन, कुत इत्याह-परमनिरुद्धत्वात्, परमनिरुद्धे यस्मात् तस्मिन् समये भाषाद्रव्याणां तत्प्रतिपादकानां ग्रहणनिसर्गयोः-आदानमोक्षयोर्विषये करणप्रयोगासम्भव इति, करणयोः-कायवाक्पर्याययोः प्रयोगस्य असम्भवः, कायकरणप्रयोगेन हि भाषाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निसृज्यते, समय इति चैवेति यावदुच्चार्यते तावदसङ्ख्येयास्ते इति ब्रूमः इत्यसम्भव इति, ते त्वसङ्ख्येयाः समया आवलिकोच्यते, सा च जघन्ययुक्तकासङ्ख्येयकसमयमानाः, ताः सङ्ख्येया आवलिकाः उच्छास एकः, तथा निश्वासः एकः एवंमान एव, एतद्भेदश्चोर्ध्वाधोगमनभेदात्, तावुच्छ्वासनिश्वासौ बलवतः शारीरबलेन पट्विन्द्रियस्यानुपहतकरणग्रामस्य कल्यस्य-निरुजस्य मध्यमवयसः-भद्रयौवनवतः स्वस्थमनसो-ऽनाकुलचेतसः पुंसः-पुरुषस्य प्राणो नाम कालभेदः, विशेषणकलापस्त्वन्यथाभूतस्य तथाऽभावान्नेति, ते सप्त प्राणाः स्तोकः ते सप्त स्तोका लवः तेऽष्टात्रिंशल्लवाः अर्द्धं च लवस्यैव, किमित्याहनालिका घटिकोच्यते, ते घटिके मुहूर्तः, ते त्रिंशन्मुहूर्ता अहोरात्रं, तानि पञ्चदश अहोरात्राणि पक्षः, शुक्लादिः, तौ द्वौ पक्षौ शुक्लकृष्णपक्षौ मास:-फाल्गुनादिः, तौ द्वौ मासौ ऋतुर्वसन्तादिः, ते ऋतवस्त्रयः अयनमुत्तरायणादि, ते द्वे अयने संवत्सरः प्रतीतः, ते पञ्च संवत्सराःचन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्याः युगं ।
तत्र चन्द्रसंवत्सरपरिज्ञानाय चन्द्रमासः परिमाणमेव तावदाख्यायतेएकोनविंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्य चन्द्रमासः, एवंप्रकारेण मासेन द्वादशमासपरिमाणश्चान्द्रः संवत्सरः, स चायं-त्रीणि शतान्यह्रां चतुष्पञ्चाशदुत्तराणि द्वादका ति एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि