Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 445
________________ सूत्र 31] स्वोपनभाष्य-टोकालङ्कृतम् 419 कैकशब्दवाच्यार्थावलम्बिनच शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपत्रदर्थस्य प्रतिभासकाः व्यञ्जनपर्यायसंज्ञकाः / तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारकानेकात्मकैकार्थनिरूपणवदभिधानप्रत्ययविषयाऽपि भावनाऽभिधेया। तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्यायपेरिणाम्यर्पितभजनापेक्षया सदसनित्यानित्यायनेकधमोत्मकम्, प्रत्ययोऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सख्यापरिमाणाकारायनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानार्पितलक्षणसकलशास्त्रगर्भत्रिसूत्रीविन्यासस्याद्वादप्रक्रियासङ्गतेः सिद्धम्।३१॥ भा०-अत्राह-उक्तं भवता (अ० 5, मू० २६)-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्ते इति / तत् कि संयोगमात्रादेव सङ्घातो भवति,आहोस्विदस्ति कश्चिदा विशेष इति / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः। प्रतिपादितार्थस्सारणप्रज्ञेनाज्ञः प्रकृतार्थशेषसम्बन्धमभिधापयति,कारणायत्तजन्मा कार्यप्रसवः, सङ्घातात् स्कन्धाः समुत्पद्यन्ते, इतिशब्दो यस्मादर्थः, तच्छब्दस्तस्मादर्थः, यसात् सङ्घातात् स्कन्धानामुत्पत्तिः प्रतिधीयते तस्मात् सन्देहः, किं संयोगमात्रादेव ध्यणुकादिलक्षणः स्कन्धो भवति, आहोस्विदस्त्यत्र कश्चित् संयोगविशेष इति, मात्रग्रहणं सेनावनादिवत् केवलसंसक्तिप्रतिपादनार्थम, संयोगमात्रं न तु संयोगविशेषाः, इतिशब्दः आशङ्केयत्ताप्रतिपत्तये, आचापुनलबन्धहेतुः यस्यापि चित्तपरिवर्ती संयोगविशेषस्तत्प्रतिपादनायात्रोच्यते इत्याह, - अत्रेति प्रश्नविषयाभिसम्बन्धः यत्पृष्टस्तन्निश्चीयते विधीयत इति, मनीषितसंयोगविशेषाभिव्यक्त्यर्थमाह भा०-सति संयोगे बद्धस्य सङ्घातो भवतीति / अत्राह-अथ कथं बन्धो भवतीति / अत्राह टी-सतीत्यादि / सति परस्परसट्टलक्षणे संयोगे बद्धस्यैव-एकत्वपरिणतिभाजः सङ्घातात् स्कन्धोत्पत्तिः, एवकारार्थमितिकरणम्, पुद्गलानां पर्यायानन्त्येऽपि स्वजात्यनतिक्रमेण परस्परविलक्षणपरिणामाहितसामर्थ्यात् सति संयोगविशेषे केषाश्चिदेव बन्धो न सर्वेषामिति निश्चितमेतत्, संयोगविशेषात् स्कन्धोत्पादः, न पुनर्व्यज्ञायि स्वरूपेण संयोगविशेषः, तत्परिज्ञानाय प्रश्नेनोपक्रमं पुनः परस्य प्रकटयति-अत्राहेति / सति सङ्घाते बन्धस्य सतः स्कन्धपरिणाम इति बन्धमेव पृच्छति-अथ बन्धः कथं भवतीति / अथेत्यानन्तर्यार्थः, बद्धस्य स्कन्धपरिणामो भवतीत्युक्तेऽनन्तरं च य एव जिज्ञास्यते बन्धः-एकत्वपरिणामः स कथं-केन प्रकारेणाण्वोरणूनां वा जायत इति, किं परस्परानुप्रवेशेनाहोस्वित् सार्वात्म्येन प्रवे 1. परिणत्यर्पितभजनापेक्षया ' इति क-ख-पाठः। 2' नित्यादि ' इति क-ख-पाठः / 3 'जायन्त ' इति ग-पाठो विचारणीयः।

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514