Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ बच्चाधिममसूत्रम् सूत्रपाठ: अधिकारः चतुर्दशपूर्वधरस्य विचारः तेजसे हेतुः कार्मणस्य स्वरूपम् कार्मणतैजसप्रमाणम् औदारिकस्य विस्तरेणार्थः वैक्रियस्य विस्तरेण व्याख्या आहारकस्य शब्दार्थविस्तारः तैजसस्य विचारः कार्मणविचारः शरीराणां नानात्वे हेतवः लिङ्गसूत्रे प्रस्तावना 50 नारकसम्मछिनो मांसकानि नपुंसकवेदवन्तो जीवाः 51 न देवाः देवानां वेदौ . आयुषोऽपवर्तनादि आयुषो दैविध्यम् / अपवर्तनेऽपि क्षयाभावः युगलिनोऽप्यायुषोऽपवर्तनम् 52 मोपपातिकचरमदेहोत्तमपुरुषासख्येयवर्षायुषोऽनपवायुषः . अनपवायुषः स्वामिनः अपवर्तनीयायुषि हेतुः आयुषो हासेऽपि कृतनाशादिदोषाभावः 221 अपवर्तनेऽप्यक्षयत्वे दृष्यन्तः प्रकृतस्य समर्थनम्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d0ff69dd15ad3f4807edcfc77a892f92249b999d2de494611323c8f229e7267e.jpg)
Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514