Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 482
________________ . 244 245 . " 456 तत्त्वार्थाधिगमसूत्रम् स्त्राङ्कः सूत्रपाठः अधिकारः नारकाणां परा स्थितिः नारकाणामागतिर्गतिश्च नारकेश्वसंभविनः पदार्थाः लोकानुभावजाः पदार्थाः . . लोकस्य त्रैविध्यम् तिर्यग्लोकप्रस्तावना 7 जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः द्वीपसमुद्रव्यवस्था द्वीपसमुद्रनामानि 8 विद्विर्विष्कम्माः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः द्वीपसमुद्रसंस्थानम् 9 तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वपिः जम्बूद्वीपखरूपम् मेरुस्वरूपम् . 10 तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि / भरतादिक्षेत्रस्वरूपम् नैश्चयिकदिगपेक्षया व्यवस्था 11 तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवन्-निषध-नील-रुक्मि-शिखरिणो वंशधरपर्वताः हिमवदादिवर्षधरस्वरूपम् , हिमवदादीनां मानम् भरतस्य ज्यामानादि वैतात्यो देवकुरवश्व उत्तरकुरुविदेहादयः क्षुद्रमन्दरस्वरूपम् परिच्यानयनादिकरणम् 12 दिर्घातकीखण्डे धातकीखण्डे क्षेत्रापतिदेशः इछुकारौ च 13 पुष्कराधे मानुषोत्तरः पर्वतः 7 ." TP 255

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514