Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ पृष्ठाङ्कः 460 तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकार 22 गतिशरीरपरिग्रहाभिमानतो हीनः / सौधर्मादिष्वावलिकाप्रविष्टानां पुष्पावकीर्णानां / च विमानानां सरख्या 303 देवानामुच्छ्वासाहारी .304 देवानां वेदनोपपातानुभावविचारः 23 पीतपशुक्ललेश्या द्वित्रिशेषेषु 305 वैमानिकानां लेश्याः 24 प्राय् प्रैवेयकम्यः कल्पाः देवानां दृष्टिः 25 ब्रह्मलोकालया लोकान्तिकाः 26 सारस्वतादित्यवन्यरुणगर्दतोयतुषिताच्याबाधमरुतोऽरिष्ठाश्च 307 लोकान्तिकाना व्यवस्था 27 विजयादिषु द्विचरमाः अनुत्तरदेवानां भवोच्छेदः तिर्यप्रस्तावः . 28 औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः तिरचा निर्देश: 3 308 " 29 स्थितिः 309 30 भवनेषु दक्षिणार्धाधिपतीना पल्योपममध्यर्धम् भवनवासिनां स्थितिः 31 शेषाणां पादोने 12 असुरेन्द्रयोः सागरोपममधिकं च 33 सौधर्मादिषु यथाक्रमम् वैमानिकस्थितिप्रस्तावः 34 सागरोपमे 35 अधिके च 36 सप्त सनत्कुमारे 37 विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च माहेन्द्रादीनां परा स्थितिः 38 आरणाच्युतादूर्ध्वमेकैकेन नवसु त्रैवेयकेच विजयादिषु सर्वार्थसिद्धे च 39 अपरा पल्योपममधिकं च 312
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dbb7cb47ec66c7d3656c3d30ff98c8b93ae0a201e76f4c89b49f6087708dc3bc.jpg)
Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514