Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 485
________________ " 290 " 295 सूत्रक्रमेणान्तराधिकारसूचा सूत्राहः सूत्रपाठः अधिकारः पृष्ठाङ्क: 14 मेरुप्रदक्षिणा नित्यगतयो नृलोके ज्योतिष्कविमानवाहकाः 289 15 तत्कृतः कालविभागः कालस्य द्रव्यताविचारः लौकिकसमकालविभागः 291 प्रत्युत्पन्नादीनां भेदान्तरम् समयस्य स्वरूपम् आवलिकादिविचारः 292 चन्द्रमासादीनां तन्नामसंवत्सराणां च खरूपम्२९३ पूर्वाङ्गादिस्वरूपम् पल्योपमादिविचारः 294 पल्योपमस्यावान्तरभेदाः, तेषां प्रयोजनानि च ,, क्षेत्रापेक्षया कालविचारः कालचक्रे शरीरोच्छ्रायादिविचारः 16 बहिरवास्थिताः " " नृलोकबहिर्योतिष्कविचारः 17 वैमानिकाः 18 कल्पोपपन्नाः कल्पातीताश्च वैमानिकानां वैविध्यम् 19 उपर्युपरि 20 सौधमैं-शान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तक-महाशुक्र-सहस्रारेष्वानंतप्राणतयोरारणाच्युतयोः / नवसु प्रैवेयकेषु विजय-वैजयन्त-जयन्ता-ऽपराजितेषु सर्वार्थसिद्धे च सौधर्मकल्पादीनां वर्णनम् 298 अनुत्तराणां पञ्चविधत्वम् 299 21 स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः स्थितिप्रभावादिभिरुत्तरोत्तरदेवानामाधिक्यम् 300 इन्द्रियावधिविषयाधिकतोत्तरोत्तरदेवानाम् , 22 गतिशरीरपरिमहाभिमानतो हीनाः गत्यादिभिरुत्तरोत्तरदेवानां हीनत्वम् वैमानिकदेवानां शरीरोच्छ्रायः सौधर्मादीनां प्रस्ताराः 296 "

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514