Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 483
________________ 457 263 264 सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्कः सूत्रपाठः अधिकारः 13 पुष्करार्धे मानुषोत्तराभिधाने कारणम् नरलोके द्वीपसमुद्रादिसंख्या 14 प्राङ मानुषोत्तरान्मनुष्याः मनुष्याणां स्थानम् . 15 आर्या म्लेच्छाश्च .. मनुष्यभेदाः क्षेत्रार्यादिकाश्च अन्तरद्वीपकाः 16 भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुलत्तरकुरुभ्यः कर्माकर्मभूमिस्वरूपम् 17 नृस्थिती परापरे त्रिपल्योपंमान्तर्मुहूर्ते नरायुषो मानम् 266 267 268 269 " 18 तिर्थयोनीनां च " तिर्यगायुर्मानम् पृथ्वीकायादीनामायुर्मानम् 270 चतुर्थोऽध्यायः 4 सूत्राङ्कः सूत्रपाठः अधिकारः अध्यायोपोद्घातः 271 1 देवाश्चतुर्निकायाः देवानां भेदप्रतिपादनम् देवशब्दस्य व्युत्पत्त्यर्थः चतुर्विधदेवानां जन्मनिवासभूमयः देवानां पञ्चविधत्वम् . .. " 272 273 274 2 तृतीयः पीतलेश्यः 3 दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपनपर्यन्ताः भवनपत्यादिदेवानां भेदविचारः 275

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514