Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 357 358 " " 464 तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः 24 शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संसान-भेद-तम-श्छाया-ऽऽतपोद्योतवन्तश्च 356 पुद्गलानां शब्दादिधर्माः शब्दस्य स्फोटाद् भिन्नत्वम् शब्दस्य पुद्गलत्वे हेतवः शब्दस्य गुणत्वे वैशेषिकविचारः शब्दस्य गुणत्वनिरासः नित्यानित्यत्वयोर्विरोधाभावः अन्यमतपूर्वकं शब्दस्वरूपम् शब्दस्य भेदप्रभेदाः बन्धस्य त्रैविध्यम् सौक्ष्म्यस्य द्वैविध्यम् स्थौल्यस्य द्वैविध्यम् वृत्तादिसंस्थानानां तद्भेदपूर्विका व्याख्या भेदानां पञ्चविधत्वम् तमश्छायादीनां मूर्तद्रव्यविकारता तमसः पुद्गलत्वम् प्रतिबिम्बस्य पालोचना 25 मणवः स्कवाय 365 पुद्गलानां वैविध्यम् कार्यकारणलक्षणम् 26 सयातमेदेम्य उत्पधन्ते सवातोद्भवे विकारणता परमाणनां प्रतिघातस्य त्रैविध्यम् संयोगबन्धयोर्विशेषता 27 मेदादणुः 28 मेदसखाताम्यां चाक्षुषाः 372 सलक्षणसूत्रावतरणम् 373 29 उत्पादध्ययध्रौव्ययुक्त सत् 374 अमावस्याप्रतिषेधात्मकता केषाञ्चिद् द्रव्याणामनुपलब्धेहेतवः . 375 363 364 366 " 371
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/342661a0003c11e1b4fbacb92a1b8c23721ed7c25b089ee5db6ac198732856ab.jpg)
Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514