Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ तत्त्वार्थाधिममसूत्रम् मूत्रपाठः अधिकारः मतिश्रुतयोः प्रतिविशेषः तीर्थकरोपदेशे कारणम् गणधरविशेषणानां सार्थकता श्रुतज्ञानस्य महाविषयत्वात् अङ्गादिभेदः श्रुतस्य शुद्धत अपारिपामिकताच . 95 21 द्विविधोऽवधिः अवधेर्भदौ 25 तत्र भवप्रत्ययो नारकदेवानाम् 23 यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् देवनारकयोरवधिः भवहेतुकः नरतिरश्चां षडिधोऽवधिः अवधेरनानुगामिकादिका भेदाः 24 ऋविपुलमती मनःपर्यायः मनःपर्यायस्य भेदौ ऋजुमतिविपुलमत्योः स्वरूपम् 25 विशुद्धयप्रतिपाताभ्यां तद्विशेषः 26 विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनामयोः ऋजुविपुलमत्योर्विशेषः अवधिमनःपर्याययोविशेषः केवलानभिधानकारणम् . मतिश्रुतयोनिबन्धः 27 मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु 28 रूपिण्यवधेः " 29 तदनन्तभागे मनःपर्यायस्य अवधेविषयः मनःपर्यायस्य विषयः 30 सर्वद्रव्यपर्यायेषु केवलक केवलस्य विषयः केवलस्वरूपम् " 31 एकादीनि भाज्यानि युगपदेकस्मिामा चतुर्थः
Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514