Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 473
________________ नाः स्त्रपाठः सूत्रपाठः एष्ठाः सूत्रक्रमेणान्तराधिकारसूचा अधिकारः युगपदेकजीवे ज्ञानसंख्या केवले शेषज्ञानासद्भावेज्यमतम् क्रमयुगपदुपयोगी क्षायोपशमिकक्षायिकतया भेदः 108 मतित्रतावधयो विपर्ययश्च मत्यादीनां विपर्ययः मिथ्यादृशामज्ञानिता मिथ्यादृष्टीनां प्रकाराः सदसतोरविशेषादू यदृच्छोपलब्धेन्मत्तवत् मिथ्यादृष्टेः अज्ञानित्वे हेतुः चारित्रानभिधाने हेतुः 3. नैगमसमहम्यवहरणुसूत्रशब्दा नयाः नयभेदाः .. नैगमस्य निर्देशः समहस्य स्वरूपम् व्यवहारस्य व्याख्या ऋजुसूत्रस्य विचारः आंधशब्दौ वित्रिभेदी ........... आधशब्दनयभेदाः नैगमस्य वैविध्यम् शब्दस्व त्रैवियम् नैगमलक्षणम् व्यवहारलक्षणम् वसूत्रलक्षणम् शब्दलक्षणम् साम्प्रतलक्षणम् समभिरुढलक्षणम् एवंभूतलक्षणम् नयस्य शब्दार्थः

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514