SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ नाः स्त्रपाठः सूत्रपाठः एष्ठाः सूत्रक्रमेणान्तराधिकारसूचा अधिकारः युगपदेकजीवे ज्ञानसंख्या केवले शेषज्ञानासद्भावेज्यमतम् क्रमयुगपदुपयोगी क्षायोपशमिकक्षायिकतया भेदः 108 मतित्रतावधयो विपर्ययश्च मत्यादीनां विपर्ययः मिथ्यादृशामज्ञानिता मिथ्यादृष्टीनां प्रकाराः सदसतोरविशेषादू यदृच्छोपलब्धेन्मत्तवत् मिथ्यादृष्टेः अज्ञानित्वे हेतुः चारित्रानभिधाने हेतुः 3. नैगमसमहम्यवहरणुसूत्रशब्दा नयाः नयभेदाः .. नैगमस्य निर्देशः समहस्य स्वरूपम् व्यवहारस्य व्याख्या ऋजुसूत्रस्य विचारः आंधशब्दौ वित्रिभेदी ........... आधशब्दनयभेदाः नैगमस्य वैविध्यम् शब्दस्व त्रैवियम् नैगमलक्षणम् व्यवहारलक्षणम् वसूत्रलक्षणम् शब्दलक्षणम् साम्प्रतलक्षणम् समभिरुढलक्षणम् एवंभूतलक्षणम् नयस्य शब्दार्थः
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy