Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org SYADVADAMUKTAVALI OR JAINAVISEŞATARKA सामान्यं द्विविधं तिर्यगूर्ध्वतादिविभेदतः । आद्यं साधारणं व्यक्तौ द्वितीयं द्रव्यमेव च ॥ ४ ॥ तिर्यग् (क् ) सामान्यमेवैतद् यथा गोत्वं गवां व्रजे । तल्लक्षणं प्रतिव्यक्ति तुल्या परिणतिस्तथा ॥ ५ ॥ द्रवत्यदुद्रुवत्द्रोष्यत्येवं त्रैकालिकं च यत् । ताँस्तांस्तथैव पर्यायान्तद्द्द्रव्यं जिनशासने ॥ ६ ॥ अवच्छेदक एवायं व्यतिवृत्तििर्ह लक्षणम् । विशेषोऽपि द्विप्रकारो गुणपर्यायभेदतः ॥ ७ ॥ सहोत्पन्ना गुणा द्रव्ये पर्यायाः क्रमभाविनः । पर्येत्युत्पादनाशौ च पर्यायः समुदाहृतः ॥ ८ ॥ पर्यायाणां गुणानां च भेदो नो धर्म्यपेक्षया । स्वरूपापेक्षया भेदः प्रोक्तोऽयं पूर्वपण्डितैः ॥ ९ ॥ स्यादव्ययमनेकान्तद्योतकं सर्वथैव यत् । तदीयवादः स्याद्वादः सदैकान्तनिराश ( स ) कृत् ॥ १० ॥ सर्वं तथान्वयि द्रव्यं नित्यमन्वयदर्शनात् । अनित्यमेतत् पर्यायैः पर्यायानु भवादिदम् ॥ ११ ॥ तथा अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ १२ ॥ एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः । धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir तुल्या 4. Read JS p. 26: सामान्यं द्विभेदम् - तिर्यगूर्ध्वताभेदात् । प्रतिव्यक्ति परिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वम् । व्यक्तिं प्रतिगतं पूर्वापरसाधारणपरिणामद्रव्य मूर्ध्वतासामान्यं कटककङ्कणानुगामिकाञ्चनवत् पर्यायपरिगतम् । 6. JSM I. 11. The stanza is also quoted under of in JS (p. 4) wherein the Päda b is read as: त्रैकालिकं हि यत् । The whole verse appears to be a quotation from some other work. 7,8. Also read JS p. 26, 27. 11. abc-JSM I. 18abc. d in JSM I. 18 reads : उत्पादव्ययसंगतः 13. This stanza appears as a quotation in JS p. 6. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50