Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra 22 www.kobatirth.org परस्मै प्रतिपाद्यत्वात् प्रत्यक्षादेः परार्थता | तथैवमनुमानस्य सर्वत्रेयं पर ( रा ) र्थता ॥ १६ ॥ SYADVADAMUKTAVALI OR JAINAVISEŞATARKA विशेषाद् व्युत्पादयितुमधुना मन्दमेधसः । पञ्चावयवविख्यातमनुमानमुदीरितम् ॥ १७ ॥ प्रतिवन्धप्रतिपत्तेरास्पदं यस्य लक्षणम् । देवा साधर्म्य वैधर्म्यभेदात् दृष्टान्त एव सः ॥ १८ ॥ प्रकाश्यते साघनधर्मसत्ता तस्यां कृता साध्यसुधर्मसत्ता | साधर्म्य दृष्टान्त इति प्रदिष्टौ यत्रास्ति धूमो दहनस्तु तत्र ।। १९ ।। साध्याभावे साधनस्याप्यभावो वैधम्र्योक्तेवं स दृष्टान्त एषः । शोचिःकेशाभावतोऽस्याप्यभावो घूमस्यास्मिन् ज्ञेय एव द्रहे सः ॥ २० ॥ साध्यधर्मिणि सद्धेतोरुपसंहरणं यथा । धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः ॥ २१ ॥ तत्पुनः साध्यधर्मस्य पूर्वयोगेन भाषितम् । तत्तस्मादग्निरत्रायमेतद् निगमनं स्मृतम् ॥ २२ ॥ य एवं च स एवं तौ दृष्टान्तोपनयौ स्मृतौ । पाकस्थानं निगमनं मन्दधीसिद्धये त्रयम् ॥ २३ ॥ 16. abc - JSM II. 33abc. 17. Cf. JS p. 22. 18. =JSM II. 35. d: Cf. JSM II. 33d: सर्वत्रैव विभावना Acharya Shri Kailassagarsuri Gyanmandir Cf. प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः । Cf. PNT III. 43-44; also JS p. 21. which is obviously a misprint for घूमो. 19. =ISM II. 40 which reads भूमौ 20. JSM II. 41 wherein breads and d reads which is an error for ह्रदे. द्रह (m.) a deep lake. 21. JSM II. 36 which, in b, reads तथा for यथा. Cf. JS p. 22. 22. =JSM II. 37. 23. aJSM II. 39a. b: Cf. ISM II. 39b: दृष्टान्तोपनयावुभौ cd=JSM II. 39cd. Cat. wrongly records this verse as: य एवं च प्रणवंतौ दृष्टांतोपनयौ स्मृतौ ॥ वावस्थानं निगमनं मंदधी द्विघये त्रयं ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50