________________
Shri Mahavir Jain Aradhana Kendra
22
www.kobatirth.org
परस्मै प्रतिपाद्यत्वात् प्रत्यक्षादेः परार्थता | तथैवमनुमानस्य सर्वत्रेयं पर ( रा ) र्थता ॥ १६ ॥
SYADVADAMUKTAVALI OR JAINAVISEŞATARKA
विशेषाद् व्युत्पादयितुमधुना मन्दमेधसः । पञ्चावयवविख्यातमनुमानमुदीरितम् ॥ १७ ॥
प्रतिवन्धप्रतिपत्तेरास्पदं यस्य लक्षणम् । देवा साधर्म्य वैधर्म्यभेदात् दृष्टान्त एव सः ॥ १८ ॥
प्रकाश्यते साघनधर्मसत्ता तस्यां कृता साध्यसुधर्मसत्ता | साधर्म्य दृष्टान्त इति प्रदिष्टौ यत्रास्ति धूमो दहनस्तु तत्र ।। १९ ।।
साध्याभावे साधनस्याप्यभावो वैधम्र्योक्तेवं स दृष्टान्त एषः । शोचिःकेशाभावतोऽस्याप्यभावो घूमस्यास्मिन् ज्ञेय एव द्रहे सः ॥ २० ॥
साध्यधर्मिणि सद्धेतोरुपसंहरणं यथा ।
धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः ॥ २१ ॥
तत्पुनः साध्यधर्मस्य पूर्वयोगेन भाषितम् । तत्तस्मादग्निरत्रायमेतद् निगमनं स्मृतम् ॥ २२ ॥
य एवं च स एवं तौ दृष्टान्तोपनयौ स्मृतौ । पाकस्थानं निगमनं मन्दधीसिद्धये त्रयम् ॥ २३ ॥
16. abc - JSM II. 33abc.
17. Cf. JS p. 22.
18. =JSM II. 35.
d: Cf. JSM II. 33d: सर्वत्रैव विभावना
Acharya Shri Kailassagarsuri Gyanmandir
Cf. प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ।
Cf. PNT III. 43-44; also JS p. 21. which is obviously a misprint for घूमो.
19. =ISM II. 40 which reads भूमौ
20. JSM II. 41 wherein breads and d reads which is an error for
ह्रदे. द्रह (m.) a deep lake.
21. JSM II. 36 which, in b, reads तथा for यथा. Cf. JS p. 22.
22. =JSM II. 37.
23. aJSM II. 39a.
b: Cf. ISM II. 39b: दृष्टान्तोपनयावुभौ
cd=JSM II. 39cd.
Cat. wrongly records this verse as:
य एवं च प्रणवंतौ दृष्टांतोपनयौ स्मृतौ ॥ वावस्थानं निगमनं मंदधी द्विघये त्रयं ॥
For Private And Personal Use Only