Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra यथा 29. 30. www.kobatirth.org 32. BHAVASAPTATIKA चरं विहीनं तिथिनाडिकाभ्यस् तत्सम्यगोले कथितं दिनार्धम् । चरं च युक्तं तिथिनाडिकासु तद्याम्यगोले कथितं निशार्धम् ॥ २८ ॥ द्विघ्नं तदेतत् निजमानमाहुर् दिनस्य रात्रेरपि मानमुक्तम् । पूर्वापराभ्यां च नतोन्नताभ्यां साध्यं च मध्यं हि तदर्थमेतत् ।। २९ ।। अथ नतोतसाधनमाह । नतोन्नते प्रागपरप्रभेदात् सूर्यस्य बिबेन कृतो हि भेदः । न. तं द्विधावासररात्रिजार्द्ध जातं निजेष्टाद् गतशेषजातुम् ॥ ३० ॥ सूर्योदयाद्या घटिका दिनार्द्धं यावद्गतास्ता नियतं दिनार्द्धात् । पात्यास्तदानीं हि नतंत भवेत (तु) प्राच्यां मतं तत्समुदाहरन्ति ॥ ३१ ॥ 28. b: LD2 : ततसोम्यगोले c: LD2 : नर दिनस्य शेषं नियतं दिनार्द्धात् पात्यं नतं पश्चिमनतस्तदेव । मध्याह्नकालेप्यथ चार्धरात्रौ स्मृतो नताभाव इतीह वृद्धाः ॥ ३२ ॥ LD2 : तदेत्त BORI : निजपानमाहु LD2 : निजमानमाहु b: LDI : मानयुक्तं d: LD2 : मध्य : LD1, LD2 : प्रभेदा d: LD1 : नियेष्टाद्गतशेपजातं LD2 : निजेष्टाकन शेषजात् 31. D: BORI, LD2 : नियंत C: LDI: पात्यास्तदंशा LD2: दिननं for हि नतं; भवेत् b: BORI : पश्विमनस्तदेव c: BOR1 : मध्याह्नकालेप्मिथ d: LD1 : वृद्धा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50