Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHAVASAPTATIKA ततोऽयनांश रहितं तदेव स्पष्टं पुनर्लग्नमुदाहरन्ति ॥ १८॥ इति लग्नसाधनम् । अय दशमभावसायनाय नतोन्नते नतोनतसायनार्य दिनरात्रिमाने तदर्यमाह--" दिनस्य मानं यदि साधनीयं स्थाप्यस्तदा स्पष्टदिनाधिराजः । तथायनांशः सहितो विधेयो मुजो विधेयः पुनरस्य तावत् ॥ १९ ॥ राशित्रयाभ्यन्तरगोमुजः स्यात् षड्भ्यो विशुद्धस्त्यधिकः स एव । पड्माधिकः षड्मविहीन एव नवाधिको मण्डलतो विशोघ्यः ।। २० ।। अथ चरषंड (खण्ड) कार्थमक्षप्रभानयनम् । मेषार्कतः प्रागयनांशकादिमे दिने दिनेशस्य दिनार्द्धवत्तिनः । छायागभस्त्यङगुलमानशंकोः साक्षप्रभा स्वेष्टपुरे निरुक्ता ।। २१ ।। स्थानत्रये सा पलभा निवेश्या दिग्भिस्तथैकत्रपरत्र नागः। अन्यत्र दिग्भिस्त्रिविभक्तमन्त्यं भवन्ति नूनं चरप (ख) ण्डकानि ॥ २२॥ G: LDI : तत्साधनार्थ for नतोन्नतसाधनार्थ 20. : LDI : गोभुज b: LD2 : विद्धस्त्यधिक: c: LD2 : पड्भविविहीन d: LD1 : मण्डलतो १२ BORI : विशोध्य LD2 : विशुद्ध : 21. U: LD2 : दिनेशास्य c: LD2 : मीनशंकोः 22. : LD1 : स्थाने ये b: BORI : तथैकायरत्र LD2 तथैकपरत्र __LD2 : नागै:LDI : नाग: ८ c: BORI : दिग्मिरित्रविभक्तमत्यं LDI : दिग्मिा स्त्रिविभक्तमन्त्यं. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50