Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra 34 15. 16. अशुद्धपूर्वैरजपूर्वक स्तं अशुद्धलग्नस्य पलैर्विभक्तं त्रिचा फलं ग्राह्यमतस्तथैव ॥ १३ ॥ www.kobatirth.org BHAVASAPTATIKA यु ( [) क्तं तथैवायनभागहीनम् । इत्युक्तरीत्या रजनीविलग्नं कार्यं यथाशास्त्रमिदं प्रदिष्टम् ॥ १४ ॥ अथेष्टसमय रविभोग्यतो हीनस्तदा किं कर्त्तव्यमिति विमृश्य तत्समाधानार्थं विशेषेण लग्नसाधनं यथा-" यदिष्टकालो रविभोग्यतस्तु हीनस्तदानीं कथितो विशेषः । तत्पूर्ववत्सायनसूर्यभोग्यात् साध्यं पुरस्ताद्रविभोग्यमेतत् ।। १५ ।। कार्याणि नैजेष्टघटीपलानि तेम्यो न वा शुद्धयति सूर्यभोग्यम् । तदा निजेष्टस्य पलानि यानि त्रिशद्विनिघ्नानि तथैव तानि ।। १६ ।। लग्नं च यत्सायनसूर्यराशौ तदायलग्नस्य पलैर्विभक्तम् । शेषं च षष्ट्यभिहतं हितेन त्रिस्थं फलं पूर्ववदेव कार्यम् ।। १३ ।। तदेव योज्यं किल सायनार्के फलं समग्रं हितदंशकाद्यम् । d: BORI : त्रिंशद्विनिनानि 17. : LD2 : तदीयलग्नस्य F' : BOR1, LD2 : अथैष्टसपयो BORI : तत्सामाचार्य LD2 : लग्नं साधनं LDI : आइ for यथा : BORI : यदेष्टकालो LD2 : दयेष्टकालो c: BORI : ० सूयोभोग्यात् LD1 : नैजेष्टघटीपलेभ्य LDI : ताघलग्नस्य c : LDI : षष्ट्य ६० भिहितं Acharya Shri Kailassagarsuri Gyanmandir C: BORI : पानि for यानि In the left-hand-margin the correction ता for is shown. LD1: aifa For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50