________________
Shri Mahavir Jain Aradhana Kendra
34
15.
16.
अशुद्धपूर्वैरजपूर्वक स्तं
अशुद्धलग्नस्य पलैर्विभक्तं त्रिचा फलं ग्राह्यमतस्तथैव ॥ १३ ॥
www.kobatirth.org
BHAVASAPTATIKA
यु ( [) क्तं तथैवायनभागहीनम् ।
इत्युक्तरीत्या रजनीविलग्नं
कार्यं यथाशास्त्रमिदं प्रदिष्टम् ॥ १४ ॥
अथेष्टसमय रविभोग्यतो हीनस्तदा किं कर्त्तव्यमिति विमृश्य तत्समाधानार्थं विशेषेण लग्नसाधनं यथा-"
यदिष्टकालो रविभोग्यतस्तु हीनस्तदानीं कथितो विशेषः ।
तत्पूर्ववत्सायनसूर्यभोग्यात्
साध्यं पुरस्ताद्रविभोग्यमेतत् ।। १५ ।।
कार्याणि नैजेष्टघटीपलानि
तेम्यो न वा शुद्धयति सूर्यभोग्यम् ।
तदा निजेष्टस्य पलानि यानि
त्रिशद्विनिघ्नानि तथैव तानि ।। १६ ।।
लग्नं च यत्सायनसूर्यराशौ
तदायलग्नस्य पलैर्विभक्तम् ।
शेषं च षष्ट्यभिहतं हितेन
त्रिस्थं फलं पूर्ववदेव कार्यम् ।। १३ ।।
तदेव योज्यं किल सायनार्के
फलं समग्रं हितदंशकाद्यम् ।
d: BORI : त्रिंशद्विनिनानि
17. : LD2 : तदीयलग्नस्य
F' : BOR1, LD2 : अथैष्टसपयो BORI : तत्सामाचार्य LD2 : लग्नं साधनं
LDI : आइ for यथा
: BORI : यदेष्टकालो LD2 : दयेष्टकालो
c: BORI : ० सूयोभोग्यात्
LD1 : नैजेष्टघटीपलेभ्य
LDI : ताघलग्नस्य
c : LDI : षष्ट्य ६० भिहितं
Acharya Shri Kailassagarsuri Gyanmandir
C: BORI : पानि for यानि In the left-hand-margin the correction ता
for is shown. LD1: aifa
For Private And Personal Use Only