________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHAVASAPTATIKA
ततोऽयनांश रहितं तदेव
स्पष्टं पुनर्लग्नमुदाहरन्ति ॥ १८॥
इति लग्नसाधनम् ।
अय दशमभावसायनाय नतोन्नते नतोनतसायनार्य दिनरात्रिमाने तदर्यमाह--"
दिनस्य मानं यदि साधनीयं
स्थाप्यस्तदा स्पष्टदिनाधिराजः । तथायनांशः सहितो विधेयो
मुजो विधेयः पुनरस्य तावत् ॥ १९ ॥ राशित्रयाभ्यन्तरगोमुजः स्यात्
षड्भ्यो विशुद्धस्त्यधिकः स एव । पड्माधिकः षड्मविहीन एव
नवाधिको मण्डलतो विशोघ्यः ।। २० ।।
अथ चरषंड (खण्ड) कार्थमक्षप्रभानयनम् । मेषार्कतः प्रागयनांशकादिमे
दिने दिनेशस्य दिनार्द्धवत्तिनः । छायागभस्त्यङगुलमानशंकोः
साक्षप्रभा स्वेष्टपुरे निरुक्ता ।। २१ ।।
स्थानत्रये सा पलभा निवेश्या
दिग्भिस्तथैकत्रपरत्र नागः। अन्यत्र दिग्भिस्त्रिविभक्तमन्त्यं
भवन्ति नूनं चरप (ख) ण्डकानि ॥ २२॥ G: LDI : तत्साधनार्थ for नतोन्नतसाधनार्थ 20. : LDI : गोभुज
b: LD2 : विद्धस्त्यधिक: c: LD2 : पड्भविविहीन
d: LD1 : मण्डलतो १२ BORI : विशोध्य LD2 : विशुद्ध : 21. U: LD2 : दिनेशास्य
c: LD2 : मीनशंकोः 22. : LD1 : स्थाने ये
b: BORI : तथैकायरत्र LD2 तथैकपरत्र __LD2 : नागै:LDI : नाग: ८ c: BORI : दिग्मिरित्रविभक्तमत्यं
LDI : दिग्मिा स्त्रिविभक्तमन्त्यं.
For Private And Personal Use Only