________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
BHAVASAPTATIKA
मेषादिकानां कमतः पलानि . लंकोदयान्यूनितयोजितानि । . निजीयदेश्यानि पलानि तानि
भवन्ति मेपप्रमुखानि नूनम् ।। २३ ।।
अथ प्रकृतम ।
सत्येकराशौ गतखण्डकस्तु
राशिद्वये खण्डकयुग्ममुक्तम्। राशिप्रमाणोगतखण्डकः स्या
दित्युक्तरीत्या स्वयमेवमह्यम् ॥ २४ ।।
भोग्येन खण्डेन हतास्तदंशाः
स्थानत्रयेते पृथगेव कार्याः । पष्टया चटाप्योपरिखत्रिलब्ध
चरप्रमाण मुनयो वदन्ति ॥ २५ ॥
पलात्मकं तच्चरमेव षष्ट्या
भक्तं च नाड्यादिकमाहुरार्याः । स्थानद्वयेताः पृथगेव नूनं
तिथिप्रमाणा घटिका निवेश्याः ॥ २६ ।।
मेषादिषट्राशिगभानुभोगात्
स्यादुत्तरो गोल इति प्रसिद्धः । तुलादिषट्राशिगभानुभोगात्
स्याद्दक्षिणो गोल इतीह वृद्धाः ।। २७ ।।
23. : BOR1 : कमतः
d: LD1 : मेषप्रमुपानि 24. c: BORI : ०खण्डक 25. c: LD1 : चटाप्योपरिपत्रिलब्धं Figure 30 corresponding to पत्रि is added in
the margin on the right side. LD2 : azpratafia faszi b: LDI : 3171 & : LD1 : षष्टया५० c: LD2 : स्थानद्वयेता
d: LD1 : निवेश्या 27. c: LD1 : तुलादिषडा६शि०
d: LD2 : इति ह LD2 : वृद्धा
For Private And Personal Use Only