________________
Shri Mahavir Jain Aradhana Kendra
यथा
29.
30.
www.kobatirth.org
32.
BHAVASAPTATIKA
चरं विहीनं तिथिनाडिकाभ्यस् तत्सम्यगोले कथितं दिनार्धम् ।
चरं च युक्तं तिथिनाडिकासु तद्याम्यगोले कथितं निशार्धम् ॥ २८ ॥
द्विघ्नं तदेतत् निजमानमाहुर् दिनस्य रात्रेरपि मानमुक्तम् ।
पूर्वापराभ्यां च नतोन्नताभ्यां
साध्यं च मध्यं हि तदर्थमेतत् ।। २९ ।।
अथ नतोतसाधनमाह ।
नतोन्नते प्रागपरप्रभेदात्
सूर्यस्य बिबेन कृतो हि भेदः ।
न. तं द्विधावासररात्रिजार्द्ध
जातं निजेष्टाद् गतशेषजातुम् ॥ ३० ॥
सूर्योदयाद्या घटिका दिनार्द्धं
यावद्गतास्ता नियतं दिनार्द्धात् ।
पात्यास्तदानीं हि नतंत भवेत (तु) प्राच्यां मतं तत्समुदाहरन्ति ॥ ३१ ॥
28. b: LD2 : ततसोम्यगोले
c: LD2 : नर
दिनस्य शेषं नियतं दिनार्द्धात्
पात्यं नतं पश्चिमनतस्तदेव ।
मध्याह्नकालेप्यथ चार्धरात्रौ
स्मृतो नताभाव इतीह वृद्धाः ॥ ३२ ॥
LD2 : तदेत्त
BORI : निजपानमाहु LD2 : निजमानमाहु b: LDI : मानयुक्तं
d: LD2 : मध्य
: LD1, LD2 : प्रभेदा
d: LD1 : नियेष्टाद्गतशेपजातं LD2 : निजेष्टाकन शेषजात्
31. D: BORI, LD2 : नियंत
C: LDI: पात्यास्तदंशा
LD2: दिननं for हि नतं; भवेत्
b: BORI : पश्विमनस्तदेव c: BOR1 : मध्याह्नकालेप्मिथ d: LD1 : वृद्धा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3