Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 BHAVASAPTATIKA मेषादिकानां कमतः पलानि . लंकोदयान्यूनितयोजितानि । . निजीयदेश्यानि पलानि तानि भवन्ति मेपप्रमुखानि नूनम् ।। २३ ।। अथ प्रकृतम । सत्येकराशौ गतखण्डकस्तु राशिद्वये खण्डकयुग्ममुक्तम्। राशिप्रमाणोगतखण्डकः स्या दित्युक्तरीत्या स्वयमेवमह्यम् ॥ २४ ।। भोग्येन खण्डेन हतास्तदंशाः स्थानत्रयेते पृथगेव कार्याः । पष्टया चटाप्योपरिखत्रिलब्ध चरप्रमाण मुनयो वदन्ति ॥ २५ ॥ पलात्मकं तच्चरमेव षष्ट्या भक्तं च नाड्यादिकमाहुरार्याः । स्थानद्वयेताः पृथगेव नूनं तिथिप्रमाणा घटिका निवेश्याः ॥ २६ ।। मेषादिषट्राशिगभानुभोगात् स्यादुत्तरो गोल इति प्रसिद्धः । तुलादिषट्राशिगभानुभोगात् स्याद्दक्षिणो गोल इतीह वृद्धाः ।। २७ ।। 23. : BOR1 : कमतः d: LD1 : मेषप्रमुपानि 24. c: BORI : ०खण्डक 25. c: LD1 : चटाप्योपरिपत्रिलब्धं Figure 30 corresponding to पत्रि is added in the margin on the right side. LD2 : azpratafia faszi b: LDI : 3171 & : LD1 : षष्टया५० c: LD2 : स्थानद्वयेता d: LD1 : निवेश्या 27. c: LD1 : तुलादिषडा६शि० d: LD2 : इति ह LD2 : वृद्धा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50