Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra 42 एवं सिद्धे भावचक्रे ग्रहाणां चालनक्रिया । भावलग्ने भावफलं ज्ञेयं गणितकोविदः ।। ५३ ।। www.kobatirth.org BHAVASAPTATIKA पूर्वसन्धि समुल्लंघ्य स्वं भावं याति यो ग्रहः । आरोहसंज्ञको भाव[ : ] फलं यच्छति नैजकम् ॥ ५४ ॥ यदा ग्रहः स्वभावांशतुल्यः पूर्णफलप्रदः । स्वकीयमावजं पूर्णं फलं यच्छति तत्व ( त्त्व ) तः ।। ५५ ॥ पूर्वसंधेन्यूनतरो ग्रहावीशो भवेद्यदि । गतभावगतो ज्ञेयः ग्रहो दत्ते हि तत्फलम् ।। ५६ ।। आगामि संधेरधिको ग्रहस्त्वागामि भावगः । आगामिभावगं दत्ते फलमेवंविधं स्मृतम् ।। ५७ ।। यदा ग्रहः संधिसमानमानो निरन्तरं स्यादफलो ग्रहेन्द्रः । कस्यापि भावस्य फलं न दत्ते नागामिनो नैव गतस्य नूनम् ॥ ५८ ॥ आरोहसंशकस्रवादी घा (चा) तेऽसाववरोहकः । स्वदशायां फलं दत्ते चयापचयसंज्ञकम् ।। ५९ ।। 53. d: LD2 : गणिकोविदे 54. ग्रहः पूर्णफलो नित्यमफलो न कदाचन । फलं वाच्यं भाववशात् ग्रहस्यैवं प्ररूपितम् ॥ ६० ॥ d: LD1 : नैजिकं 55. ab : LD1 : स्वभावांशतुल्य d: LD2 : यच्छंति a: BORI : पूर्व सन्धि LDI, LD2 : पूर्वसन्धि b: BORI: स्वभावे 59. b: LD2 : घतिसावरोहकः 60. ab : LD2 : नित्य मफलो c: LDI: भाववशा Acharya Shri Kailassagarsuri Gyanmandir 56. b: BORI : भवेय्यदि d: LD1: ह 57. : LD1 : संधिरधिको bcd : LD2 reads ग्रहेन्द्रकस्यापि भावस्य फलं न त्ते नागामिनी नैव गतस्य नूनम् ॥ ५७ which corresponds to v.58 bcd. An obvious mistake of the scribe. 58. abcd : LD2 omits यदा ग्रह... स्यादफलो Also read foot-note no. 57bcd. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50