________________
Shri Mahavir Jain Aradhana Kendra
42
एवं सिद्धे भावचक्रे ग्रहाणां चालनक्रिया । भावलग्ने भावफलं ज्ञेयं गणितकोविदः ।। ५३ ।।
www.kobatirth.org
BHAVASAPTATIKA
पूर्वसन्धि समुल्लंघ्य स्वं भावं याति यो ग्रहः । आरोहसंज्ञको भाव[ : ] फलं यच्छति नैजकम् ॥ ५४ ॥
यदा ग्रहः स्वभावांशतुल्यः पूर्णफलप्रदः । स्वकीयमावजं पूर्णं फलं यच्छति तत्व ( त्त्व ) तः ।। ५५ ॥
पूर्वसंधेन्यूनतरो ग्रहावीशो भवेद्यदि । गतभावगतो ज्ञेयः ग्रहो दत्ते हि तत्फलम् ।। ५६ ।।
आगामि संधेरधिको ग्रहस्त्वागामि भावगः । आगामिभावगं दत्ते फलमेवंविधं स्मृतम् ।। ५७ ।।
यदा ग्रहः संधिसमानमानो
निरन्तरं स्यादफलो ग्रहेन्द्रः ।
कस्यापि भावस्य फलं न दत्ते
नागामिनो नैव गतस्य नूनम् ॥ ५८ ॥
आरोहसंशकस्रवादी घा (चा) तेऽसाववरोहकः । स्वदशायां फलं दत्ते चयापचयसंज्ञकम् ।। ५९ ।।
53. d: LD2 : गणिकोविदे
54.
ग्रहः पूर्णफलो नित्यमफलो न कदाचन । फलं वाच्यं भाववशात् ग्रहस्यैवं प्ररूपितम् ॥ ६० ॥
d: LD1 : नैजिकं
55. ab : LD1 : स्वभावांशतुल्य d: LD2 : यच्छंति
a: BORI : पूर्व सन्धि LDI, LD2 : पूर्वसन्धि b: BORI: स्वभावे
59. b: LD2 : घतिसावरोहकः
60. ab : LD2 : नित्य मफलो
c: LDI: भाववशा
Acharya Shri Kailassagarsuri Gyanmandir
56. b: BORI : भवेय्यदि
d: LD1: ह
57. : LD1 : संधिरधिको
bcd : LD2 reads ग्रहेन्द्रकस्यापि भावस्य फलं न त्ते नागामिनी नैव गतस्य नूनम् ॥ ५७ which corresponds to v.58 bcd. An obvious mistake of the scribe.
58. abcd : LD2 omits यदा ग्रह... स्यादफलो
Also read foot-note no. 57bcd.
For Private And Personal Use Only