________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHĀVASAPTATIKA
.43
येनापि भावेन खगस्य यस्य
स्वल्पान्तरं तस्य फलं ददाति । भावद्वयेनापि समो(मा)न्तरेण
कस्यापि भावस्य फलं न दत्ते ।। ६१ ॥ यस्य यस्यापि भावस्य विरामसमयस्तदा । फलस्यापि तदा नाशो ग्रहस्य परिकीर्तितः ।। ६२ ।।
अथ आरोहावरोहाथ विश्वाप्रतिकरणम् । भावेन तुल्यांशक एव खेटो
दत्ते फलं विंशविंशोपकास्तु। मावेन हीनांशक एव खेट
स्त्वरोहसंज्ञं च फलं ददाति ।। ६३ ।।
भावाद्ग्रहेद्रो(न्द्रो)प्यधिको यदानी
फलं प्रदत्ते त्ववरोहसंज्ञम् । भावेन हीनांशक एव खेटे
. खेटाद्यसंध्योश्च यदन्तरं स्यात् ।। ६४ ॥ भावाधिके वापि खगेग्यसंधि
(I)हेन्द्रयोर्वापि यदन्तरं तु । ग्रहेशसंध्यन्तरमेव भाज्यं ___ यद्भाजकं स्यात्किल भावसंध्योः ।। ६५ ।। अथान्तरे पष्टिसणिते चेत्
वारद्वयं ते विकलात्मकेऽस्तः। भाज्यादवाप्तं खलु भाजकेन
फलं त्रिभक्तं च वि(वि)शोपकाख्यम् ।। ६६ ।।
61. b: BOR1 : स्वल्पान्तरं 62. b: LD2 : विरामसमये
d: LDI : परिकीर्तितं
P: LD1 : अरोहावरोहाथ 63. : BORI, LDI : विंशविशोपकाः 64. d: LDI: खेटाद्यसंध्याश्च
C: LD2 : खेट 65. d: BORI omits स्यात्किल; LD2 : यद्भाजकं भाक्चैव तु संध्यो. 66. C: BORI, LD2 : चे for चेत् LDI : च for चेत्
c: LDI : भाज्यादि वाप्तं ८ : BORI : विशोपकान्यम् LDI : विशोपकारव्यम्
For Private And Personal Use Only