SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHĀVASAPTATIKA .43 येनापि भावेन खगस्य यस्य स्वल्पान्तरं तस्य फलं ददाति । भावद्वयेनापि समो(मा)न्तरेण कस्यापि भावस्य फलं न दत्ते ।। ६१ ॥ यस्य यस्यापि भावस्य विरामसमयस्तदा । फलस्यापि तदा नाशो ग्रहस्य परिकीर्तितः ।। ६२ ।। अथ आरोहावरोहाथ विश्वाप्रतिकरणम् । भावेन तुल्यांशक एव खेटो दत्ते फलं विंशविंशोपकास्तु। मावेन हीनांशक एव खेट स्त्वरोहसंज्ञं च फलं ददाति ।। ६३ ।। भावाद्ग्रहेद्रो(न्द्रो)प्यधिको यदानी फलं प्रदत्ते त्ववरोहसंज्ञम् । भावेन हीनांशक एव खेटे . खेटाद्यसंध्योश्च यदन्तरं स्यात् ।। ६४ ॥ भावाधिके वापि खगेग्यसंधि (I)हेन्द्रयोर्वापि यदन्तरं तु । ग्रहेशसंध्यन्तरमेव भाज्यं ___ यद्भाजकं स्यात्किल भावसंध्योः ।। ६५ ।। अथान्तरे पष्टिसणिते चेत् वारद्वयं ते विकलात्मकेऽस्तः। भाज्यादवाप्तं खलु भाजकेन फलं त्रिभक्तं च वि(वि)शोपकाख्यम् ।। ६६ ।। 61. b: BOR1 : स्वल्पान्तरं 62. b: LD2 : विरामसमये d: LDI : परिकीर्तितं P: LD1 : अरोहावरोहाथ 63. : BORI, LDI : विंशविशोपकाः 64. d: LDI: खेटाद्यसंध्याश्च C: LD2 : खेट 65. d: BORI omits स्यात्किल; LD2 : यद्भाजकं भाक्चैव तु संध्यो. 66. C: BORI, LD2 : चे for चेत् LDI : च for चेत् c: LDI : भाज्यादि वाप्तं ८ : BORI : विशोपकान्यम् LDI : विशोपकारव्यम् For Private And Personal Use Only
SR No.020789
Book TitleSyadwad Muktawali
Original Sutra AuthorN/A
AuthorS A Upadhyay
PublisherBharatiya Vidya Bhavan
Publication Year1969
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy