Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra 48. 49. www.kobatirth.org BHAVASAPTATIKĀ राशीनाशकाः कार्यास्तलस्थांशविमिश्रिताः । एषां षष्टो विभागस्तु जायतेंऽशादिकः स्फुट: ।। ४६ । शेषं षष्टिहतं कृत्वा तलस्थांकै विमिश्रितम् । षड्भर्भागः पुनर्देयः शेषं कार्यं तथैव च ॥ ४७ ॥ एवं षडंशकों शादि रूपाबुद्धो द्वितीयकः । लग्ने प्रथमको योज्यः पुनस्तुयें द्वितीयकः ॥ ४८ ॥ आद्य: षडंशको लग्ने युक्तः संघिद्वितीयकः । सोऽपि संधौ पुनः क्षिप्तस्तदा भावो द्वितीयकः ॥ ४९ ॥ भावे द्वितीयके क्षिप्तः संधिद्वितीयकस्य च । तत्र संधी पुनः क्षिप्ते भवेद्भावस्तृतीयकः ।। ५० ।। भावे तृतीयके क्षिप्त: संधिस्तृतीयकस्य च । तत्र संधौ पुनः क्षिप्ते भवेद्भावश्चतुर्थकः ॥ ५१ ॥ 46. BORI: राशीनां मंशका: LDI : राशीनामंशका LD2 : राशीनमंशका : 6 : LD1 : तलस्थांशैविमिश्रताः C: LD1: षष्टो d: LD1 : जायतेशादिकस्फुट: 47. b: LDI : तलस्वंविमिश्रितं पुनद्वतीयस्तु भावे संध्यादितः क्रमात् । सर्वे भावाः संघयः स्युरेकवेलमनुक्रमात् ॥ ५२ ॥ cd : LD2 : क्षिप्त:स्तदा 50. a: LD2 : द्वितीय के C: LDI : पष्टिर्भाग a : LD2 : षडंशकोशादि b: LD2 : स्तुपा बुद्धो LDI : द्वितीयग: d: LDI : द्वितीयक a : LD1 : आय b: LD1 : संधीद्वैतीयक ab : BORI records danda after युक्तः 6 : LD1, LD2 : संधिद्वितीयकस्य c : LD2 : सिंधौ LD1 : क्षिप्तौ BORI, LD2 : क्षिप्तो d: LDI : तृतीयक 51. 52. a: LD2 : पुनद्वितीयकस्तूर्ये a: BORI : तृती के LD2 : क्षिप्ता: Acharya Shri Kailassagarsuri Gyanmandir b: LD2 : संध्यादित ab : BORI records danda after संध्यादित: d: BORI: स्युरेकचेलमनुक्रमात For Private And Personal Use Only 41

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50