Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
48.
49.
www.kobatirth.org
BHAVASAPTATIKĀ
राशीनाशकाः कार्यास्तलस्थांशविमिश्रिताः ।
एषां षष्टो विभागस्तु जायतेंऽशादिकः स्फुट: ।। ४६ ।
शेषं षष्टिहतं कृत्वा तलस्थांकै विमिश्रितम् । षड्भर्भागः पुनर्देयः शेषं कार्यं तथैव च ॥ ४७ ॥
एवं षडंशकों शादि रूपाबुद्धो द्वितीयकः । लग्ने प्रथमको योज्यः पुनस्तुयें द्वितीयकः ॥ ४८ ॥
आद्य: षडंशको लग्ने युक्तः संघिद्वितीयकः । सोऽपि संधौ पुनः क्षिप्तस्तदा भावो द्वितीयकः ॥ ४९ ॥
भावे द्वितीयके क्षिप्तः संधिद्वितीयकस्य च । तत्र संधी पुनः क्षिप्ते भवेद्भावस्तृतीयकः ।। ५० ।।
भावे तृतीयके क्षिप्त: संधिस्तृतीयकस्य च । तत्र संधौ पुनः क्षिप्ते भवेद्भावश्चतुर्थकः ॥ ५१ ॥
46. BORI: राशीनां मंशका: LDI : राशीनामंशका
LD2 : राशीनमंशका :
6 : LD1 : तलस्थांशैविमिश्रताः C: LD1: षष्टो
d: LD1 : जायतेशादिकस्फुट: 47. b: LDI : तलस्वंविमिश्रितं
पुनद्वतीयस्तु भावे संध्यादितः क्रमात् । सर्वे भावाः संघयः स्युरेकवेलमनुक्रमात् ॥ ५२ ॥
cd : LD2 : क्षिप्त:स्तदा
50. a: LD2 : द्वितीय के
C: LDI : पष्टिर्भाग
a : LD2 : षडंशकोशादि
b: LD2 : स्तुपा बुद्धो LDI : द्वितीयग:
d: LDI : द्वितीयक
a : LD1 : आय
b: LD1 : संधीद्वैतीयक
ab : BORI records danda after युक्तः
6 : LD1, LD2 : संधिद्वितीयकस्य
c : LD2 : सिंधौ LD1 : क्षिप्तौ BORI, LD2 : क्षिप्तो d: LDI : तृतीयक
51.
52. a: LD2 : पुनद्वितीयकस्तूर्ये
a: BORI : तृती के LD2 : क्षिप्ता:
Acharya Shri Kailassagarsuri Gyanmandir
b: LD2 : संध्यादित
ab : BORI records danda after संध्यादित: d: BORI: स्युरेकचेलमनुक्रमात
For Private And Personal Use Only
41

Page Navigation
1 ... 44 45 46 47 48 49 50