Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..BHĀVASAPTATIKA
ग्राह्यं विधास्थं फलमुक्तरीत्या
तस्योपरिष्टाद्विबुधैनिवेश्यः । अशुद्धलग्नस्य च पूर्वराशि
मेंपादिकोऽयं किल वर्तमानः ।। ९ ।।
अथायनांशै रहित विधेयं
यदायनांशा न पतन्ति तेभ्यः । उत्तार्य राशि खलु तैविहीन स्पष्टं तदा लग्नमुदाहरन्ति ॥ १० ॥
इति दिनजातलग्नसाधनम् ।
अथ रात्रिलग्नसाधनम् ।
रात्रौ यदा जन्म जनस्य यस्य
___ लग्ने तदानीं कथितो विशेषः । पूर्व कृतः सायनसप्तसप्ति
स्तत्रैव योज्यं किल राशिषट्कम् ।। ११ ।।
भोग्यांशकाः पूर्ववदेव साध्या
गुण्याः पलस्तूदयिलग्नसत्कः। कार्य पुरावत्किल सूर्यभोग्य
हेयं तथा रात्रिघटीपलेभ्यः ।। १२ ।।
तथैव लग्नस्य पलानि तानिः
त्याज्यानि शेषं किल पूर्ववच्च ।
9. : .DI : निवेश्य
C: LDI : पूर्वराशि 10. G: LDI : अथायनांशरहित
: LDI : यदायनांस LD1 : तेभ्य c: BORI, LD2 : नाय d: LD1 : स्पष्टः D: LDI : faqı for fan
E: BORI, LD2 : रात्रिलग्नंसाधनम् ; LDI : रात्रिजातलग्नसाधनमाह ]]. b: BOR1 : लग्ने
_c: LD1 : सायनसप्तसप्तेः 12. b: LD1 : पलैस्तूदयिलग्नसत्कै
: BOR1 : सूर्यभौग्यं 13. b: LD2 : पूर्वपत्रः
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50