Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यशस्वत्सागरविरचिता भावसप्ततिका ॥ऐं नमः॥ अथ श्रीपतिपद्धत्यनुसारतो दिवसलग्नसाधनम् ।" तात्कालिक: स्पष्टदिनाधिनाथोऽ यनांशयुक्तो दिवसस्य लग्ने। पात्यास्तदंशाः खगुणे ३०भ्य एव भोग्यांशकास्ते प्रभवन्ति नूनम् ।। १ ।। अथायनांशकरणं यथा शको विहीनः शरसिन्धुवेदैः ४४५ शेषाकृतोऽशाः खलु षष्टिलभ्याः । शेष कलास्ताः प्रतिमासमेकम् पञ्चैव ननं विकला भवन्ति ।। २ ।। लग्नं भवेत् यत् खलु सायनार्कम् राशौ स्वदेशोदयि लग्नमेतत् । स्वदेशलग्नस्य पलविनिम्ना भोग्यांशकास्ते सवितुस्विधास्थाः ।। ३ ।। A: LDI omits the expression. LD2 omits 974: B: BORI, LD2 : श्रीपतिपद्धन्यसार० _LDI : दिवालग्नसायनमाह 1. c: BORI : खे गुणे. LDomits ३० d: LDI : भोग्य C: BORI omits #4 LDI : 377€ for 241 2. : LDI : शेषाकृतांसा: LDI : षष्टि ६० लभ्याः LD2 : षष्टिलभ्यः c: BORI : carcar 3. : LD 2 : सायनार्क b: LD2 : स्वदशोदयि BORI लग्नमेतत c: LD2 : त्रिधास्थाम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50