________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशस्वत्सागरविरचिता भावसप्ततिका
॥ऐं नमः॥
अथ श्रीपतिपद्धत्यनुसारतो दिवसलग्नसाधनम् ।" तात्कालिक: स्पष्टदिनाधिनाथोऽ
यनांशयुक्तो दिवसस्य लग्ने। पात्यास्तदंशाः खगुणे ३०भ्य एव
भोग्यांशकास्ते प्रभवन्ति नूनम् ।। १ ।।
अथायनांशकरणं यथा
शको विहीनः शरसिन्धुवेदैः ४४५
शेषाकृतोऽशाः खलु षष्टिलभ्याः । शेष कलास्ताः प्रतिमासमेकम्
पञ्चैव ननं विकला भवन्ति ।। २ ।।
लग्नं भवेत् यत् खलु सायनार्कम्
राशौ स्वदेशोदयि लग्नमेतत् । स्वदेशलग्नस्य पलविनिम्ना
भोग्यांशकास्ते सवितुस्विधास्थाः ।। ३ ।।
A: LDI omits the expression. LD2 omits 974: B: BORI, LD2 : श्रीपतिपद्धन्यसार०
_LDI : दिवालग्नसायनमाह 1. c: BORI : खे गुणे. LDomits ३०
d: LDI : भोग्य
C: BORI omits #4 LDI : 377€ for 241 2. : LDI : शेषाकृतांसा: LDI : षष्टि ६० लभ्याः LD2 : षष्टिलभ्यः
c: BORI : carcar 3. : LD 2 : सायनार्क
b: LD2 : स्वदशोदयि BORI लग्नमेतत c: LD2 : त्रिधास्थाम्
For Private And Personal Use Only