SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 BHAVASAPTATIKA षष्टया चटाप्योपरियोजितानि तथाप्यवस्थाच्च ततो द्वितीये। पष्टया चटाप्योपरियोजितानि स्थाने तृतीये सुधिया विधेयम् ॥ ४॥ स्थाने तृतीये खगुण ३०विभक्तम् लब्धं फलं यद्रविभोग्यसंज्ञम् । पलात्मकं तत्प्रवदन्ति विज्ञाः शोध्यं निजीयेष्टघटीपलेभ्यः ॥ ५ ॥ निजेष्टघट्यः खलु पष्टिनिघ्ना अवस्थितैरेव पलैविमिथाः । एभ्यो विशोध्यं रविभोग्यमेतत् ततोऽवशिष्टं च यथास्थितं हि ॥ ६॥ यावन्ति लग्नस्य पलानि यानि . शुद्धयन्ति शोध्यानि ततोऽपि तानि । अनुक्रमेणेह तथाप्यनेन ___ लग्नानि शोध्यानि पुरःस्थितानि ।। ७ ।। त्रिशद्भिरेवं निहतं च शेषम् अशुद्धलग्नस्य पलैविभक्तम् । शेष हि षष्ट्याभिहतं त्वशुद्ध-- पलैविभक्तं पुनरेतदेव ॥ ८॥ 4. : LD1 : षष्टया ६० G: BORI, LD2 omits च I.D1 : तथाप्यस्ताच्च c: LDI : षष्टया ६० 5. c: BORI, LD2 : विज्ञा d: LD2 : °पलेभ्य - 6. : BORI : खष्टिनिधना c: LD2 adds नीजीयेष्टघटोपलेभ्यः after विशोध्यं. Obviously this is repeated from v. 5d through scribe's inadvertence. BORI : रविभोग्यमेत। त्ततो. It is clear that the dandre mark shouring the end of the line is misplaced. 7. c: LD2 : तथाप्यतेन 8. : LD1 : त्रिंशद्धि ३० रेवं c: LDI : षष्टया ६० हतं h: BORI : पलैविभक्तं For Private And Personal Use Only
SR No.020789
Book TitleSyadwad Muktawali
Original Sutra AuthorN/A
AuthorS A Upadhyay
PublisherBharatiya Vidya Bhavan
Publication Year1969
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy