Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SYADVADAMUKTAVALI OR JAINAVIŠEŞATARKA
21
यावान् कश्चिदयं स धूमनिकरः सत्येव वह्नौ भवेत् यत्सत्वे (त्वे) प्रथमोऽन्वयो निगदितो यत्सत्त्वमेवोभयम् । धमोऽत्रासति पावके भवति नो सद्यो द्वितीयोऽधुना ज्ञातव्यो व्यतिरेक एष हि ततश्चैवान्यथा लक्षणम् ॥ ९।।
प्रतिबन्धोऽविनाभावसंबन्धो व्याप्तिरिष्यते । हेतुव्याप्तिसमायोगः परामर्शः स उच्यते ।। १० ॥
वैधानुमानं स्वार्थं च परार्थमुपचारतः । व्युत्पन्नानां तदैवेकं सहेतुवचनात्मकम् ।। ११ ।।
सद्धेतोम्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवम् साध्यज्ञानमतो ऽनुमानमिदकं स्वार्थं सुधीभिधृतम् । साध्यत्वं [च ] तथाप्रतीतमिति तत् त्रेधा श्रुते विश्रुतम् कि त्वस्मादनिराकृतं द्वयमिदं चाभीप्सितं तत् त्रयम् ।। १२ ।। माध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि ध्रुतम् । अन्यथानुपपत्त्यैकलक्षणो हेतुरिष्यते ॥ १३ ॥ दमु (ग) नोमानयं देशः प्रोच्यते पक्षधर्मता । हेतूदितं धूमवत्त्वादनुमानं सुधीहितम् ।। १४ ।। हेतुप्रयोगतो द्वधा तथोपपत्तिरन्वयः । अन्यथानुपपत्तिस्तु व्यतिरेकः पुरोदितः ॥ १५ ॥
9. av=JSM II. 19ab. cd: Cf. JSM II. 19cd:
धूमोऽत्रासति पावके भवति नो तत्त द्वितीयोऽध ना।
ज्ञातव्यो व्यतिरेक एष सततं चैवाऽन्यथा लक्षणम् ।। 10. ab: Cf. JSM II. 20ab:
प्रतिबन्धोऽविनाभावः संबन्धो व्याप्तिरिष्यते cd=JSM II. 20cd.
Cf. JS p. 21. 12. =JSM II. 30a.
U=JSM II. 30b which reads अनुमानकमिदम् which is obviously an error for
अनुमानमिदकम्. c-JSM II.30c. d: Cf. JSM II. 30d:
कित्वस्मादनिराकृताद्वयमिदं चाभीप्सितात्तत्त्रयम् । 13. =JSM II. 29; Cf. JS p. 21; PNT III. Il. 14. a: CI. JSM II. 31a: कृशानुमानयं देशः
___bcd=JSM II. 31bed. 15. =JSM II. 32.
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50