Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SYĀDVADAMUKTĂVALİ OR JAINAVISESATARKA
विरुद्धधर्माध्यासस्तु नानेकान्त प्रतिक्षिपेत् । गडनागरभपज्यान्न दोपोऽयं यात्मनि ।। २३ ।।
चारित्रादिमसागराः समगवन् विद्यापगासागराः रोपां ध्यानवशा प्रसादमकरोत् पद्मावतीदेवता। उर्वीशा वहशो यदीयवचनादाखेटकं तत्यजुः ध्याता[ : ] श्रीगुरवो भवन्तु मम ते सद्यः सहायप्रदाः ।। २४ ।।
इत्थं श्रीसमयः सरानुसुकृतं स्याहादवादे सदा सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः । कल्याणादिमसागरावगुरवः प्राजा यशःसागरा: तच्छिप्यस्य यशस्वत: कृतिरियं स्याद्वादमुक्तावली ॥ २५ ॥ इति श्रीसज्जनमनोमनोज्ञाभीप्सितप्रतिपादनकल्पवल्ल्यां स्याद्वादमुक्तावल्यां स्याद्वादवादनिर्णय: प्रथमस्तबकः ।
द्वितीयः स्तवकः
जीवो द्रव्यं प्रमातात्मा ज्ञातश्चोभयमानतः । सच्चैतन्यस्वरूपोऽयं पर (रि) णामी स विश्रुतः ।। १ ।। कर्ता भोक्ता तनूमानः प्रतिक्षेत्रं पृथग् (क) स्थितः । विशिष्टोऽपि पौद्गलिको दृष्टवान् दिग्विशेषणः ॥ २ ॥ ज्ञानं प्रमाणं स्वपरव्यवसायीति लक्षणम् । सदसद्वस्तूपादेयहेयक्षममुदीरितम् ॥ ३ ॥
23. नागर (n.)-dry ginger. 25. a: श्रीसमयः स रानुसुकृतम् is rather difficult to understand. Cat. records थीसमयः
सरा (?) तु सुकृतं; but this too is not intelligible. Can it be श्रीसमया
नुसारसुकृतम् ? b: cf. JSM I. 89a: सूरि: श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये c: cf. JSM I. 89b: कल्याणादिमसागरावगुरवो विद्वद्यश:सागराः d=JSM-1: 89c. Colophon-Cat. records prathama(h) stabukah for prathamastabakah in the
MSS.
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50