Book Title: Syadwad Muktawali
Author(s): S A Upadhyay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SYADVADAMUKTAVALI OR JAINAVISEŞATARKA 17 प्रामाण्यं सन्निकदेरज्ञानस्येह नोच्यते । अचेतनत्वाद्वा स्वीयनिश्चयाकरणत्वतः ।।४।। प्रयोगौ तु ॥ व्यवसायस्वभावं हि प्रमाणत्वादुदीरितम् । समारोपविरुद्धत्वात् यन्नवं न तदीदृशम् ॥ ५॥ तस्मिस्तदध्यवसायव्यवसाय: शि (सि)ते शि (सि)तम् । यथावस्थितसज्ज्ञानं याथार्थ्यमपरे विदुः ।। ६॥ यद्विपरीतककोटिनिष्टङ कनं विपर्ययः । शुक्तिकायां हि रजतं समारोपोऽयमादिमः ।। ७ ।। अनिश्चितानेककोटिस्पशि ज्ञानं च संशयः । स्थाणुर्वा पुरुषो वेति समारोपो द्वितीयकः ॥८॥ किमित्यालोचनं ज्ञानं ज्ञेयोऽनध्यवसायकः । गच्छतश्च तृणस्पशि [पचारात् तृतीयकः ॥ ९॥ द्विविधं कारणं ज्ञेयमसाधारणमादिमम् । साधारणं ततस्तावत्तत् साधकतमं स्मृतम् ।। १० ।। पूर्वाकारपरित्यागाज्जहद्वृत्तोत्तराकृतिः । उपादानकारणं तद् मृत्पिण्डाः (ण्ड:) कलशस्य च ।। ११ ।। 5. ab-JSM I. Goab. cd=JSM I. 6lab. b: Some undecipherable letter (probably fat is written in place of in the text. G. ab: cf. JSM I. G1cd: तस्मिंस्तदध्यवसायो व्यवसाय: शितेशितम्। The last word ought to read fast ATĄ. In the MSS. 2097 fag: is written in the margin at the top. This is done because the corrected text is not easily decipherable. 7. u: cf. JSM I. 63a: विपरीतैककोटेस्तु bcd=JSM I. 63bcd. cf. विपरीतककोटिनिष्टङनं विपर्ययः। -PNT I. 9; this text is quoted in JS p. 16. 8. -JSM I. 64. _ct. JS p. 16: अनिश्चितानेककोटिसंस्पशि ज्ञानं संशयः स्थाणुर्वा पुरुषो वेति । Also read PNT I. 11, 12 9. : Cf. JSM I. 65a: किमित्यालोचनप्रायम् :=JSM I. 65b. ced: Cf. JSM I. 65cd: गच्छतश्च तृणस्पर्शविपयं ज्ञानमुच्यते । Also read PNT I. 13, 14. cf. JS p. 16. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50