________________
४
अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्य पूज्यम् ।
श्रीवर्द्धमानं जिनमाप्तमुख्यं
स्वयंभुवं स्तोतुमहं यतिष्ये ॥ १ ॥ अनंतविज्ञानवाळा, दोषोविनाना, अवाध्यसिद्धांत वाळा, देवोने पूजवालायक, यथार्थवक्ताओमां मुख्य, तथा स्वयंभू एवा श्रीवर्धमान जिनेश्वरनी स्तुति करवाने हुं प्रयत्न करीश. ॥ १ ॥
| ११ | श्रीवर्द्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः । १२ । किंविशिष्टमनन्तमप्रतिपाति विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं ज्ञानं केवलाख्यं विज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तं । १३ । तथा अतीता निःसत्ताकीभूतत्वेनाऽतिक्रान्ता दोषा रागादयो यस्मात्स तथा तं । १४ । तथा अवाध्यः परैर्बाधितुमशक्यः सिद्धान्तः स्याद्वादश्रुतलक्षणो यस्य स तथा तं । ११ । अमर्त्या देवास्तेषामपि पूज्यमाराध्यम् | १६ | अत्र च श्रीवर्द्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलाति
| ११ | श्रीवर्धमानप्रभुनी स्तुति करवाने हुं प्रयत्न करीश, एवो क्रियासंबंध छे. । १२ । ते श्रीवर्धमानप्रभु केवा ? तो के अनंत एटले ( कदापि पण ) पार्छु नहीं पडनाएं, अने विशिष्ट एटले सर्वद्रव्यपर्यायोना विषयपणायें करीने उत्कृष्ट, एवं केवल नामनुं ज्ञान होवाथी अनंतविज्ञानवाळा, । १३ । तथा अतीत एटले सत्तामां पण नही रहेवाथी दूर एल छे, रागादिक दोषो जेमनाथी एवा । १ । तथा अबाध्य एटले अन्यदर्शनी ओथी बाधित करवाने अशक्य छे स्याद्वादरूप सिद्धांत जेमनो एवा ( अर्थात् जेमणे कहेला स्याद्वादरूपी सिद्धांतने बाधित करवाने कोइ पण अन्य दर्शनीओ समर्थ नथी, एवा ) । १५ । तथा अमर्त्य एटले जे देवो, तेओने पण पूजवा योग्य, एवा. । १६ । वळी अहीं