Book Title: Syadvad Manjari
Author(s): Hemchandracharya, Mallishensuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ ४ अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्य पूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ॥ १ ॥ अनंतविज्ञानवाळा, दोषोविनाना, अवाध्यसिद्धांत वाळा, देवोने पूजवालायक, यथार्थवक्ताओमां मुख्य, तथा स्वयंभू एवा श्रीवर्धमान जिनेश्वरनी स्तुति करवाने हुं प्रयत्न करीश. ॥ १ ॥ | ११ | श्रीवर्द्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः । १२ । किंविशिष्टमनन्तमप्रतिपाति विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं ज्ञानं केवलाख्यं विज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तं । १३ । तथा अतीता निःसत्ताकीभूतत्वेनाऽतिक्रान्ता दोषा रागादयो यस्मात्स तथा तं । १४ । तथा अवाध्यः परैर्बाधितुमशक्यः सिद्धान्तः स्याद्वादश्रुतलक्षणो यस्य स तथा तं । ११ । अमर्त्या देवास्तेषामपि पूज्यमाराध्यम् | १६ | अत्र च श्रीवर्द्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलाति | ११ | श्रीवर्धमानप्रभुनी स्तुति करवाने हुं प्रयत्न करीश, एवो क्रियासंबंध छे. । १२ । ते श्रीवर्धमानप्रभु केवा ? तो के अनंत एटले ( कदापि पण ) पार्छु नहीं पडनाएं, अने विशिष्ट एटले सर्वद्रव्यपर्यायोना विषयपणायें करीने उत्कृष्ट, एवं केवल नामनुं ज्ञान होवाथी अनंतविज्ञानवाळा, । १३ । तथा अतीत एटले सत्तामां पण नही रहेवाथी दूर एल छे, रागादिक दोषो जेमनाथी एवा । १ । तथा अबाध्य एटले अन्यदर्शनी ओथी बाधित करवाने अशक्य छे स्याद्वादरूप सिद्धांत जेमनो एवा ( अर्थात् जेमणे कहेला स्याद्वादरूपी सिद्धांतने बाधित करवाने कोइ पण अन्य दर्शनीओ समर्थ नथी, एवा ) । १५ । तथा अमर्त्य एटले जे देवो, तेओने पण पूजवा योग्य, एवा. । १६ । वळी अहीं

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 428