Book Title: Sramana 2013 04
Author(s): Ashokkumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
44 : श्रमण, वर्ष 64, अंक 2 / अप्रैल-जून 2013 १३. जंतं विउलमदिमणपज्जवयणाणावरणीयंणाम् कम्मं छव्विह उज्जुगमणुज्जुणं
जाणादि, उज्जुगमणुज्जुगं वचिगदं जाणादि, उज्जुमणुज्जुणं कायगज्जुदं जाणादि।- षट्खण्डागम, भाग १३, पृ. ३४०। ज्ञानबिन्दुप्रकरणम्, परिचय, पं. सुखलाल संघवी, सिंघी जैनज्ञानपीठ, अहमदाबाद
१९४१, पृ. ४१। १५. सर्वार्थसिद्धि १.९, तत्त्वार्थराजवर्तिक १.२६.६-७। १६. नंदीसूत्र, युवाचार्य मधुकरमुनि, पृ.५२।
अवधिज्ञानविषयस्यानन्तभागं मन:पर्यायज्ञानी जानीते रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुष्यक्षेत्रपत्रिनि विशुद्धतराणि चेति।-सूत्र १.२९, तत्त्वार्थधिगमसूत्रम् (तत्त्वार्थभाष्य) उमास्वाति, सेठ देवचन्द्र लालभाई, सूरत
१९२५ । १८. परकीयमनोगतार्थज्ञान मन:पर्यय।- तत्त्वार्थवार्तिक १.९.४ और १.३.२-४। १९. सर्वार्थसिद्धि १.९, पृ० ६७, इसी प्रकार परकीय मनसि व्यवस्थितोऽर्थः
अनेन ज्ञायते इत्येतावदत्रापेक्ष्यते। सूत्र १.२३, पृ० ९२। (क) तत्त्वार्थराजवार्तिक १.९.४, पृ० ३२, (ख) षट्खण्डागम (धवलाटीका), पु. १३, सूत्र ५.५.६०, पृ० ३२८, (ग) तत्त्वार्थश्लोकवार्त्तिक १.२३.१३, पृ. २४६। रूपिद्रव्यषुसर्वपर्यायेष्ववधेर्विषयनिबन्धो भवित। तदनन्तभागे मन:पर्यायस्येति।तत्त्वार्थभाष्य, १-२६, पृ. १०४। मणेण माणसं पडिचिंदइत्ता परेसिं सण्णा सदि जाणावि। षट्खण्डागम (धवलाटीका), पु. १३, सूत्र ५६.६३, पृ. ३३२। तत्वार्थवार्तिक, १.२३.४। . षट्खण्डागम, पु. १३, सूत्र ५.५.६५, पृ. ३३८। विशेषावश्यक भाष्य, गाथा ८१४। मुणइ मणोदव्वाइंनरलोए सो मणपज्जयाणाइं। काले भूय-भविस्से पलियाडसंखिज्जभागम्मि दव्वमणोपज्जए जाणई पासइ य तग्गएणते। तेणावभासिए उण जाणइ बज्झेणुमाणेणं -विशेषावश्यकभाष्य, गाथा ८१३-१४, मनश्चिन्ताप्रवर्तकानि द्रव्याणि मनोद्रव्याणि। चिन्तको हि मूर्तमतं च वस्तुं चिन्तयेत न च छद्मस्थोऽमूर्तं साक्षात् पश्यति,ततो ज्ञायते-अनुमानादेव चिन्तनीयं वस्तुगच्छति।- गाथा ८१३-८१४, विशेषावश्यकभाष्य, मलधारि हेमचन्द्र वृत्ति, पृ. ३३२।। योगभाष्य, ३-१९, ३४। सण्णिणा मणत्तेण मणिते मणोसंधे अणंते अणंतपदेसिए दव्वठ्ठताए तग्गते य वण्णादिए भावे मणपज्जणाणेणं पच्चक्खं पेक्खमाणो जाणति त्ति भणितं, मुणितमत्थं पुण पच्चक्खं ण पेक्खात जेण मणलंबणं मुत्तामुत्तां वा सो य
२७.
२८.

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114