Book Title: Sramana 2013 04
Author(s): Ashokkumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
२९.
३०.
३१.
३२.
३३.
३४.
३५.
मन:पर्ययज्ञानः विशेषावश्यकभाष्य के.... : 45 छउमत्थो तं अणुमाणतो पेक्खति त्ति आतो पासाणता भविता । (संज्ञी जीव द्वारा मनरूप में परिणत अनन्तप्रदेशी मन के स्कन्ध तथा तद्गत वर्ण आदि भावों को मन:पर्ययज्ञानी साक्षात् देखता है। वह चिन्तित पदार्थ को प्रत्यक्ष नहीं देखता, अनुमान से देखता है, इसलिए उसकी पश्यत्ता बताई गई है। मन का आलम्बन मूर्त्त-अमूर्त्त दोनों प्रकार के पदार्थ हो सकते हैं । अमूर्त को साक्षात् नहीं देखा सकता)।
नंदीवृत्ति (हारिभद्रीय) जिनशासन आराधना ट्रस्ट, मुम्बई, पृ. ४१ । इह मनस्त्वपरिणतैःस्कन्धैरालोचित बाह्यमर्थ घटादिलक्षणं साक्षाद्धाक्षतो मनःपर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथा रूपपरिणामान्यथानुपपत्तितेऽनुमानत: नंदीवृत्ति (मलयगिरि) आगमोदयसमिति, १९८२, पृ. १०९ ।
,
ये तु चिन्त्यमानाः स्तम्भ-कुंभादयास्तानक मानेनावगच्छन्ति।- तत्त्वार्थाधिगमसूत्रम् (तत्त्वार्थभाष्यानुसारिणी), सेठ देवचन्द्र लालभाई, संवत् १९८२, पृ. १०१। मनो द्विविधं द्रव्यमनो भावमनश्च तत्र द्रव्यमनो मनोवर्गणा, भावमनस्तु ता एव वर्गणा जीवेन गृहीताः सत्यो मन्यमानाश्चित्यमाना भावामनोऽभिधीते । तत्रेह भावमानः परिगृह्यते, तस्य भावमानसः पर्यायास्ते चैवंविधाः- यदा कश्चिदेवं चिन्तयेत् किंस्वभाव आत्मा ? ज्ञानस्वभावोऽमूर्तः कर्ता सुखदीनामनुभविता इत्यादयो ज्ञेयविषयाध्यवसायाः परगतास्तेषु यज्ज्ञानं तन्मनःपर्यायज्ञानम। तानेव मन:पर्यायन् परमार्थतः समवबुध्यते, बाह्यास्त्वनुमानादेवदेवेत्यसौ तन्मनःपर्यायज्ञानम्।- तत्त्वार्थभाष्यानुसारिणी पृ.७०।
मनसे दद्रव्यरूपस्य पर्यायाश्चिन्तनुगुणाः परिणामभेदास्तद्विषयं ज्ञानं मनः पर्यायः। यद्वाह्यचिन्तनीयार्थज्ञाने तत् आनुमानिकमेव न मनःपर्यायप्रत्यक्षम।- प्रमाणमीमांसा, पं. सुखलाल संघवी, सरस्वती पुस्तकं भंडार, अहमदाबाद, १९८९, १.१.१८, पृ. १५ ।
तदनन्तभागे मन:पर्ययस्य । - तत्त्वार्थसूत्र, १.२९।
प्रमाणमीमांसा, भाषाटिप्पण, पृ. ३७-३८
****

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114