Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
७७७०७७७७७७०७७०७०
क्र.
१.
२.
३.
४.
५.
६.
७०७०७०
अनुक्रमणिका
विषय
सिद्धान्तरहस्यबिन्दुग्रन्थरचनाकारणानि
'अरहन्ताणं- अरिहन्ताणं' इतिपाठद्वयविचार: विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते इत्यत्र प्रश्नसमाधाने
'श्रेयांसि बहुविघ्नानि' इति वचनस्य रहस्यं
अपशकुनं मङ्गलं इति विचार :
कत्वाप्रत्ययबलादेकान्तनित्यानित्यत्ववादखण्डनम्
७.
सूत्रं किंकृतं इति विचार:
८. सूत्रदाने आचार्यस्य के दोषा इति वर्णनम्
९. सूत्रदाने उपाध्यायस्य के गुणा इति वर्णनम्
१०. 'सर्वेष्वेवाचारेषु अपवादोऽस्ति' इत्यत्र शङ्कासमाधाने.
१९. विनयवैयावृत्त्ययोः प्राधान्यविचारः
१२. मूलगुणोत्तरगुणयोः का व्याख्येति चिन्तनम् .
१३. शोभनतिथ्यादिषु प्रव्रज्यादिधर्मकरणनिरूपणम् .
१४. द्रव्यानुयोगस्य सम्यग्दर्शनशुद्धिकारकत्वम् १५. चारित्रमपि युक्त्यनुगतमेव ग्राह्यम्.. आज्ञाग्राह्ययुक्तिग्राह्यपदार्थविचार:
१६.
१७. अपराधालोचनायां विवेकः कर्त्तव्य इति विचार: १८. त्रसादिजीवसंसक्तवस्त्रादिकस्य को विधिरिति विचार:
१९. पञ्चाशद्बोलोच्चारव्यवहारविचार:
२०. मासकल्पसामाचारीभङ्गे के दोषा इति वर्णनम् .
२१. स्थिरवासे के दोषा इति वर्णनम्
२२. मासकल्पव्यवहारो विच्छिन्नो न वा ?
२०७९७०५२०१७२५०
सिद्धान्त रहस्य बिन्दुः
२३. मृतकोत्प्रव्रजितादीनामुपधि: ग्राह्यः परिष्ठाप्यो वा ? इति विचारः
२४. वैयावृत्त्यस्याप्रतिपातिगुणत्वनिरूपणे किं रहस्यम् ?
२५. अगीतार्थस्य आलोचनाश्रवणेऽनधिकारः
२६. साधोः जिह्वाग्रं सुयन्त्रितं इत्यत्र किं रहस्यं ?
ܦܗܡܗܡܗܗܦܗܦܗܡܗܡܗ
पत्र क्रमांक:
१३
१५
१६
१८
१९
२१
२२
२३
२४
२५
२७
२९
३१
३३
३४
३४
३४
३६
३७
३८
४०
४१
४१
४२
४३
४४
२०७
७

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 206