SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ७७७०७७७७७७०७७०७० क्र. १. २. ३. ४. ५. ६. ७०७०७० अनुक्रमणिका विषय सिद्धान्तरहस्यबिन्दुग्रन्थरचनाकारणानि 'अरहन्ताणं- अरिहन्ताणं' इतिपाठद्वयविचार: विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते इत्यत्र प्रश्नसमाधाने 'श्रेयांसि बहुविघ्नानि' इति वचनस्य रहस्यं अपशकुनं मङ्गलं इति विचार : कत्वाप्रत्ययबलादेकान्तनित्यानित्यत्ववादखण्डनम् ७. सूत्रं किंकृतं इति विचार: ८. सूत्रदाने आचार्यस्य के दोषा इति वर्णनम् ९. सूत्रदाने उपाध्यायस्य के गुणा इति वर्णनम् १०. 'सर्वेष्वेवाचारेषु अपवादोऽस्ति' इत्यत्र शङ्कासमाधाने. १९. विनयवैयावृत्त्ययोः प्राधान्यविचारः १२. मूलगुणोत्तरगुणयोः का व्याख्येति चिन्तनम् . १३. शोभनतिथ्यादिषु प्रव्रज्यादिधर्मकरणनिरूपणम् . १४. द्रव्यानुयोगस्य सम्यग्दर्शनशुद्धिकारकत्वम् १५. चारित्रमपि युक्त्यनुगतमेव ग्राह्यम्.. आज्ञाग्राह्ययुक्तिग्राह्यपदार्थविचार: १६. १७. अपराधालोचनायां विवेकः कर्त्तव्य इति विचार: १८. त्रसादिजीवसंसक्तवस्त्रादिकस्य को विधिरिति विचार: १९. पञ्चाशद्बोलोच्चारव्यवहारविचार: २०. मासकल्पसामाचारीभङ्गे के दोषा इति वर्णनम् . २१. स्थिरवासे के दोषा इति वर्णनम् २२. मासकल्पव्यवहारो विच्छिन्नो न वा ? २०७९७०५२०१७२५० सिद्धान्त रहस्य बिन्दुः २३. मृतकोत्प्रव्रजितादीनामुपधि: ग्राह्यः परिष्ठाप्यो वा ? इति विचारः २४. वैयावृत्त्यस्याप्रतिपातिगुणत्वनिरूपणे किं रहस्यम् ? २५. अगीतार्थस्य आलोचनाश्रवणेऽनधिकारः २६. साधोः जिह्वाग्रं सुयन्त्रितं इत्यत्र किं रहस्यं ? ܦܗܡܗܡܗܗܦܗܦܗܡܗܡܗ पत्र क्रमांक: १३ १५ १६ १८ १९ २१ २२ २३ २४ २५ २७ २९ ३१ ३३ ३४ ३४ ३४ ३६ ३७ ३८ ४० ४१ ४१ ४२ ४३ ४४ २०७ ७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy