Book Title: Shatkhandagam
Author(s): Pushpadant, Bhutbali, 
Publisher: Walchand Devchand Shah Faltan

Previous | Next

Page 942
________________ गाथासूत्र-पाठ [ ८१७ पृष्ठाङ्क ७०६ ७०६ ७०७ ७०७ ७२६ ७२७ क्रमाङ्क २४ सव्वं च लोगणालिं पस्संति अणुत्तरेसु जे देवा । सक्खेत्ते य सकम्मे रूवगदमणंतभागं च ।। २५ परमोहि असंखेज्जाणि लोगमेत्ताणि समयकालो दु । रूवगद लहइ दव्वं खेत्तोवम-अगणिजीवेहि ।। २६ तेयासरीरलंबो उक्कस्सेण दु तिरिक्खजोणीसु । गाउअ जहण्णओही णिरएसु अ जोयणुक्कस्सं ॥ २७ उक्कस्स माणुसेसु य माणुस-तेरिच्छए जहण्णोही । उक्कस्स लोगमेत्तं पडिवादी तेण परमपडिवादी ॥ (बन्धन-अनुयोगद्वार ) २८ णिद्धणिद्धा ण बझंति ल्हुक्ख-ल्हुक्खा य पोग्गला । णिद्ध-ल्हुक्खा य बझंति रूवारूवी य पोग्गला ।। २९ णिद्धस्स णि ण दुराहिएण ल्हुक्खस्स ल्हुक्खेण दुराहिएण । णिद्धस्स ल्हुक्खेण हवेदि बंधो जहण्णवज्जे विसमे समे वा ॥ साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ॥ एयस्स अणुग्गहणं बहूणं साहारणाणमेयस्स । एयस्स जं बहूणं समासदो तं पि होदि एयस्स ॥ ३२ समगं वक्ताणं समगं तेसिं सरीरणिप्पत्ती । समगं च अणुग्गहणं समगं उस्सास-णिस्सासो । जत्थेउ मरइ जीवो तत्थ दु मरणं भवे अणंताणं । वक्कमइ जत्थ एक्को वक्कमणं तत्थऽणंताणं ॥ बादर-सुहुमणिगोदा बद्धा पुट्ठा य एयमेएण । ते हु अणंता जीवा मूलय-थूहल्लयादीहि ॥ ३५ अस्थि अणंता जीवा जेहि ण पत्तो तसाण परिणामो । भावकलंकअपउरा णिगोदवासं ण मुंचंति ।। ३६ एगणिगोदसरीरे जीवा दव्बप्पमाणदो दिट्ठा । सिद्धेहि अणंतगुणा सव्वेण वि तीदकालेण ॥ ७३८ ७३८ ७३८ ७३९ 'छ. १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966