Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
શાંખ-પ્રદ્યુમ્ન ત્રિ
1
"
श्रुत्वा यस्यापि सौंदर्य, कंदर्पो दर्पभागपि । तन्मात्रपरिणामेन, जराभीरुरजायत || २५॥ तस्य प्रियंवदा राज्ञी, नाम्ना लोके प्रियंवदा । वर्णिकेवातिरूपस्य, या विधात्रा विनिर्मिता ॥ २६ ॥ स्वकीयरमणे रक्ता, विरक्ता परपुरुषे । सतीगुणसमायुक्ता वियुक्ता क्रूरकर्मभिः ||२७|| तया वल्लभया साकं, भुंजानो भोगमद्भुतं । शच्या सह सुरस्वामि - - वत्कालं गमयत्ययं ॥२८॥ तेन राज्ञा विराजंत्यां, पुर्या श्रीमति तत्र नु । इभ्यः समुद्रदत्ताख्यः श्रेष्टि वसति विश्रुतः ||२९|| सदा सोऽयं सदाचारी, विचारी धर्मपद्धतेः । पापकर्मण्यसंचारी, वाचां रीतिधरस्तथा ॥ ३० ॥ जैनधर्मरतो नित्यं, श्राद्धषट्कर्मपालकः । हस्तीव दानशौण्डव, दिनोद्धरणकर्मठः ॥३१॥ जीवाजीवादितत्त्वानि, प्ररुपितानि पारगैः । जानंस्तदनुसारेण, संसारे स प्रवर्तते ॥३२॥ देशव्रतानि बिभ्रत्स, शुद्धसम्यक्त्वपूर्वकं । श्रावकेषु दधद्रेखां, धर्ममाराधयत्ययं ॥३३॥ तस्य भार्या गुणैर्वर्या धैर्यबुद्धिसमन्विता । अहर्निशं तथा भर्तुः परिचर्यापटीयसी ||३४|| हारिणी नामधेयेन रूपेण चित्तहारिणीं । विकारिणी न कामेन, समस्तप्रीतिकारिणी ||३५|| पतिव्रतैकधर्मे सा, समासक्ता त्वहर्निशं । जानाति निजनाथाज्ञा - पालनं सुकृतं वरं ||३६|| गेहागतस्य मर्त्यस्य, दानौचित्यविनिर्मितेः । पत्युः प्रावर्धयच्छोभा -- मात्मनोऽपि च सा सदा ३७ भुजानयोर्मिंथो भोगान्, दंपत्योर्धनयुक्तयोः । पुत्रस्येहाभवद्वद्द्वी तयोर्धर्मै कचित्तयोः ॥ ३८ ॥ भवेयुः सफलाः पुण्य-- संयुक्तस्य मनोरथाः । इति तौ स्वर्गतश्च्युत्वा हारिण्याः कुक्षिमागतौ ३९ दिवसेषु प्रपूर्णेपु, जन्म तयोरजायत । पितृभ्यां हर्षतश्चक्रे, प्रभूतो जननोत्सवः ॥ ४० ॥ प्राज्यद्रविणवस्त्राणां गणः संख्यातिगो मुदा । पुत्रवर्धापनिकायां पितृभ्यां प्रददेऽर्थिनां ॥ ४१ ॥ महतामपि भूपानां, संनिधानेष्वयाचितः । तेन दातेन संतुष्टाः संजाताः सकलार्थिनः || ४२ || तयोर्जन्म समाकर्ण्य, कुटुम्बिभिरपि द्रुतं । याचकेभ्यो ददे दानं, पुण्याढ्या ह्यखिलप्रियाः।।४३॥ द्वादशे दिवसे सर्वा--नाकार्य स्वजनान्निजान् । भोजयित्वा पितृभ्यां च कृता नामत्र्यवस्थितिः४४ प्रथम मणिभद्राह्वः, पूर्णभद्रो द्वितीयकः । पितृभ्यामिति तन्नाम्नी, जनिते सर्वसाक्षिकं || ४५ || कल्पवृक्षाविव द्वौ तौ वर्धमानौ महासुखैः । अष्टहायनसंपूर्णी, बालौ यावद्बभूवतुः॥४६॥ मूर्खत्वं च निराकर्तुं पितरौ परमोत्सवैः । तावध्येतुमुपाध्याय -- पार्श्वे तावद्व्यमुंचतां ॥ ४७॥ सर्वा अपि कलास्तस्य समीपे तौ मनीषिणौ । विनयेनाध्यगीषातां विनयो हि सुखप्रदः ॥ ४८ ॥ यौवने पावने भाभिः क्रमात्समागते तयोः । कलाः शुशुभिरे राका -- कलाधरकला इव ॥ ४९ ॥ कृतार्थत्वं जनयितुं पितरौ प्रेमतस्तयोः । उदवाहयतां कन्ये, रूपलावण्यसुंदरे ॥ ५० ॥ चतुर्वर्गाभिलाषेण, साधयंतौ त्रिवर्गकं । अभुंजेतां समं ताभ्यां भोगांस्तौ द्वावपि प्रियान् ॥ ५१ ॥
1
,
1
૨૫૮

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322