Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 269
________________ શાંખ-પ્રદ્યુમ્ન ચાત્ર 1 सूक्ष्मवादरजीवानां कथितानां जिनाधिपैः । श्रद्धत्ते हृदि संदेहां - स्तत्सांशयिकमुच्यते ॥ ८० ॥ स्यादेकेंद्रियवच्छ्रन्य——मनाः पंचेंद्रियोऽपि च । येन विचारनिर्मुक्त – स्तदानाभोगिकं भवेत्। ८१ । षणां जीवनिकायानां, घातनं द्वेषभावतः । पंचेंद्रियमनोव्यापो, द्वादशाविरतिप्रथा ॥८२॥ संज्वलनप्रत्याख्याना—प्रत्याख्यानान्यनंतकाः । एते भेदाञ्च क्रुन्मान - मायालोभसमुद्भवाः । ८३ पुंस्त्री नपुंसक वेदभेदास्तथा स्मितं रतिः । अरतिश्च भयं शोको, जुगुप्सा नोकषायकाः ||८४ || भवेत्सत्यमनोयोगोऽ सत्यहृद्योगकस्तथा । सत्यामृषा मनोयोगोऽसत्यामृषामनाः पुनः ||८५ || जायते सत्यवाग्योगो –— sसत्य वचनयोगकः । सत्यामृषावचोयोगो - सत्यामृषावचोविधिः ८६ भवेदौदारिको योग--स्तथौदारिकमिश्रकः । वैक्रियो वै क्रियमिश्र आहार – कश्च मैश्रिकः ।।८७।। तैजसकार्मणाभ्यां च योगाः पंचदशेत्यमी । प्रणीता जिननाथेन, श्रद्धातव्या विवेकिभिः ||८८ || एतैर्भेदैर्भवेयुश्च, कषायाः पंचविंशतिः । हेतवः सप्तपंचाश - - भेदाः क्रमाद्भवंति ते ॥८९॥ रुद्रेणाध्यवसायेन, समयं समयं प्रति । शुभेतराणि कर्माणि, जीवश्व परिवर्धयेत् ॥९०॥ लौकिकलोकोत्तराभ्यां, मिथ्यात्वाभ्यां महीयसीं । स्थिति कर्म समाप्नोति, प्रभूतकाल दुःखदां । । ९१ ॥ क्षायोपशमिकं नाम, सास्वादनं च वेदकं । क्षायिकमौपशमिकं सम्यक्त्वं पंचधोदितं ॥ ९२ ॥ एतत्सम्यक्त्वपूर्वेण, यतिश्रावकधर्मयोः । सम्यगाराधनाज्जंतोः कर्म प्रक्षीयतेऽखिलं ॥९३॥ मार्दवमार्जवं क्षांति-मुक्तिस्तपश्च संयमः । शौचाकिंचनते सत्यं ब्रह्मचर्यमिति स्मृतम् ॥९४॥ असौ संयमिनां धर्मः, कथितो जिननायकैः । सम्यत्वमूलः श्राद्धानां स चोक्तो द्वादशव्रतः ।। ९५ ।। यः पुण्यवान् भवेज्जीवो, मोक्षं जिगमिषुद्रुतं । स ऊरीकुरुते साधु-- धर्मे कर्मविमर्दनं ॥९६॥ भवांतरेण यो जीवो, यियासुरपुनर्भवं । धरेत्सम्यक्त्वमूलानि स द्वादशवतानि च ॥९७॥ धर्मेणैतेन जंतूना -- मष्टानामपि कर्मणां । युक्तानामपि दाढर्थेन, जायते हि क्षयो द्रुतं ॥ ९८ ॥ ज्ञानदर्शनावरण -- प्रभृतिकर्मलेपिनां । पापिनामपि मर्त्यानां जायतेऽतो महोदयः ॥ ९९ ॥ २६२ કેઇ એક દિવસે ઘણા સાધુઓના પરિવારથી પરિવરેલા ઉત્કૃષ્ટ સ`યમધારી આચાર્ય મહેન્દ્રસૂરિ અચેશ્વાના ઉદ્યાનમાં પધાર્યાં, વસતઋતુમાં વિકસિત પત્ર-પુષ્પ અને ફૂલવડે વનની શાભા વધે તેમ આચાય ભગવતના અચિત્ય પ્રભાવથી ઉદ્યાન નવપલ્લવિત બની ગયું. એક જ રાત્રિમાં નવપવિત અનેલા પોતાના વનને એઈને ઉદ્યાનપાલક આશ્ચર્ય મુગ્ધ બન્યા અરે, આ તે કોઈ દિવ્ય પ્રભાવ થયા કે શુ?” આ પ્રમાણે વિચારતા આમ તેમ જુએ છે, ત્યાં આચાય ભગવંતને તેણે જોયા. શ્રમણ સમુદાયમાં કલેશનાશિની દેશના આપતા આચાય ભગવતને જોઈ ને ભાવ વિભાર મની, ઘણા હ થી નમસ્કાર કર્યાં. ાચાયને પ્રણામ કરી પુષ્પ વિગેરે લઇ વનપાલ રાજાને વધામણી આપવા માટે ગયા. રાજમહેલમાં જઈ પ્રતિહારને

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322