Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
२६८
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
जैनधर्म समाराध्य, युवां ततो दिवं गतौ । स्वर्गाच्च्युत्वा च संजातौ, श्रेष्टिपुत्रावुभावपि ॥५६॥ तीव्रमिथ्यात्वसम्यक्त्व-फलं समुपलभ्यते । भवे तत्रैव वान्यत्र, दुःखसौख्यनिबंधनं ॥५७॥ पूर्वजन्मस्वरूपं च, निजपित्रोनिशम्य च । जातौ संवेगसंपूर्णा-वुभावपि सहोदरौं ॥५८॥ भवेयुरुत्तमाः पुत्रा, ये धर्ममतिधारिणः । स्वकीयौ पितरौ धर्मे, ते स्थापयंति भक्तये ॥५९।। विचार्येति कृतार्थत्वं, संपादयितुमात्मनः । दापयामासतुर्धर्म, तौ पित्रोः साधुसन्निधौ ।।६०॥ पूर्वजन्मतनुजाभ्यां, वांचंयमसमीपतः। आहेतो दापितो धर्म-चांडालेन धृतो मुदा ।।६१॥ श्वपचेन यथाधारि, जैनधर्मः सुखावहः । जगृहे सारमेय्यापि, धर्मस्तेन समं तथा ॥६२॥ कथं गतिः? कथं जातिः कथं योनिः? कथं जनिः?|भ्रमद्भिः संसृतौ जी वै-विस्मयस्थानमाप्यते॥६३ चिंतयंताविति स्वांते, जैनधर्मप्रभावतः । भावयतावनित्यत्वं, तावभूतां च जन्मनः ॥६४॥ इतो भवे तृतीये का, बभूव जातिरावयोः । मिथ्यात्वपापयोगेन, कीदृशी विद्यतेऽधुना ॥६५॥ स्मरंतौ यतिवाक्येन, स्वकीयां जातिमुत्तमा । शुनीचांडालकौ चित्ते, ऽदधातां दुःखमुच्चकैः ॥६६॥ अथावयोः समुद्धारो, भविष्यति विनिश्चयात् । प्राप्त्या जैनस्य धर्मस्य, तौ संतुतुषतुर्भशं ॥६७॥ चत्वारोऽपि यथा साद्धे, समागता निनसया । तथा प्रतिगताः स्थानं, मुनि नत्वा प्रमोदतः॥६८॥ सम्यक्त्वपूर्वकाणि द्वा-दशवतानि दक्षवत् । सम्यगाराधयामास, चांडालोऽपि कुकर्मकृत् ॥६९॥ आराध्य मासमे के स, व्रतानि तानि भावतः । मृत्वा नंदीश्वरे देवः, पंचपल्यायुषोऽभवत् ॥७०॥ पालयित्वा दिनान सप्त, धमे कुगतिदारकं । तत्रैव नगरे राज्ञ-स्तनया समभूच्छुनी ॥७१॥ वर्धमाना शशांकस्य, कलेव कलयानिशं । यौवनं पावनं प्राप्ता, कामिमानसविस्मयं ॥७२॥ तस्या वीक्ष्यान्यदा रूपं, नृपचिंता चकार च । एतस्याः को वरो भावी, कलारूपादिसंयुतः ॥७३॥ पुत्रीमेनां प्रदास्यामि, तस्मै वराय शर्मणे । भविष्यति रुचौ योऽस्या-थातुर्यकमलायुतः ॥७४॥ इति संचित्य भूपेन, स्वयंवरणमंडपं । प्रारभ्याकारिता भूपाः सुरूपापलगर्विताः ॥७५॥ तत्रागतेषु भूपेषु, नंदीश्वरात्सुरो ब्रजन । वैदितुमाहत्चैत्यानि, प्रसंगादवतीर्णवान् ।।७६॥ दृष्टस्तेनावतीन, स्वयंवरणमंडपः । कौतुकान्मत्यरूपेण, तत्र वदारकः स्थितः ॥७७॥ अलंकारेण संयुक्ता, पुरतो वेत्रीधारिणी । यावदेति समां कन्या, विरुदभूतिपूर्वकं ॥७८॥ जाया जन्मांतरी येयं, वर्तते मम निश्चयात् । अवधिज्ञानतस्ताव-त्कन्या तेन विलोकिता ॥७९॥ भवत्रयस्वरूपं यद् ,सुकं विडम्बनाकरं । तत्किं विस्मारितं मुग्धे, सेति देवेन भाषिता ॥८॥ संसारपापवृक्षस्य, दुर्गतेः फलवर्धकं । स्वयंवरे त्वया किं नु, प्रारब्धं पाणिपीडनं ॥८१॥ अद्यापि प्रतियुध्यस्व, मुक्त्वा च करपीडनं । अनंतसुखसंपादि, कुरु त्वमात्मसाधनं ॥८२॥ आसमाराधितधर्मा, ये भवति शरीरिणः । तेषामल्पोपदेशेन, प्रतिवोधः प्रजायते ॥८३॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322