________________
શાંખ-પ્રદ્યુમ્ન ચાત્ર
1
सूक्ष्मवादरजीवानां कथितानां जिनाधिपैः । श्रद्धत्ते हृदि संदेहां - स्तत्सांशयिकमुच्यते ॥ ८० ॥ स्यादेकेंद्रियवच्छ्रन्य——मनाः पंचेंद्रियोऽपि च । येन विचारनिर्मुक्त – स्तदानाभोगिकं भवेत्। ८१ । षणां जीवनिकायानां, घातनं द्वेषभावतः । पंचेंद्रियमनोव्यापो, द्वादशाविरतिप्रथा ॥८२॥ संज्वलनप्रत्याख्याना—प्रत्याख्यानान्यनंतकाः । एते भेदाञ्च क्रुन्मान - मायालोभसमुद्भवाः । ८३ पुंस्त्री नपुंसक वेदभेदास्तथा स्मितं रतिः । अरतिश्च भयं शोको, जुगुप्सा नोकषायकाः ||८४ || भवेत्सत्यमनोयोगोऽ सत्यहृद्योगकस्तथा । सत्यामृषा मनोयोगोऽसत्यामृषामनाः पुनः ||८५ || जायते सत्यवाग्योगो –— sसत्य वचनयोगकः । सत्यामृषावचोयोगो - सत्यामृषावचोविधिः ८६ भवेदौदारिको योग--स्तथौदारिकमिश्रकः । वैक्रियो वै क्रियमिश्र आहार – कश्च मैश्रिकः ।।८७।। तैजसकार्मणाभ्यां च योगाः पंचदशेत्यमी । प्रणीता जिननाथेन, श्रद्धातव्या विवेकिभिः ||८८ || एतैर्भेदैर्भवेयुश्च, कषायाः पंचविंशतिः । हेतवः सप्तपंचाश - - भेदाः क्रमाद्भवंति ते ॥८९॥ रुद्रेणाध्यवसायेन, समयं समयं प्रति । शुभेतराणि कर्माणि, जीवश्व परिवर्धयेत् ॥९०॥ लौकिकलोकोत्तराभ्यां, मिथ्यात्वाभ्यां महीयसीं । स्थिति कर्म समाप्नोति, प्रभूतकाल दुःखदां । । ९१ ॥ क्षायोपशमिकं नाम, सास्वादनं च वेदकं । क्षायिकमौपशमिकं सम्यक्त्वं पंचधोदितं ॥ ९२ ॥ एतत्सम्यक्त्वपूर्वेण, यतिश्रावकधर्मयोः । सम्यगाराधनाज्जंतोः कर्म प्रक्षीयतेऽखिलं ॥९३॥ मार्दवमार्जवं क्षांति-मुक्तिस्तपश्च संयमः । शौचाकिंचनते सत्यं ब्रह्मचर्यमिति स्मृतम् ॥९४॥ असौ संयमिनां धर्मः, कथितो जिननायकैः । सम्यत्वमूलः श्राद्धानां स चोक्तो द्वादशव्रतः ।। ९५ ।। यः पुण्यवान् भवेज्जीवो, मोक्षं जिगमिषुद्रुतं । स ऊरीकुरुते साधु-- धर्मे कर्मविमर्दनं ॥९६॥ भवांतरेण यो जीवो, यियासुरपुनर्भवं । धरेत्सम्यक्त्वमूलानि स द्वादशवतानि च ॥९७॥ धर्मेणैतेन जंतूना -- मष्टानामपि कर्मणां । युक्तानामपि दाढर्थेन, जायते हि क्षयो द्रुतं ॥ ९८ ॥ ज्ञानदर्शनावरण -- प्रभृतिकर्मलेपिनां । पापिनामपि मर्त्यानां जायतेऽतो महोदयः ॥ ९९ ॥
२६२
કેઇ એક દિવસે ઘણા સાધુઓના પરિવારથી પરિવરેલા ઉત્કૃષ્ટ સ`યમધારી આચાર્ય મહેન્દ્રસૂરિ અચેશ્વાના ઉદ્યાનમાં પધાર્યાં, વસતઋતુમાં વિકસિત પત્ર-પુષ્પ અને ફૂલવડે વનની શાભા વધે તેમ આચાય ભગવતના અચિત્ય પ્રભાવથી ઉદ્યાન નવપલ્લવિત બની ગયું. એક જ રાત્રિમાં નવપવિત અનેલા પોતાના વનને એઈને ઉદ્યાનપાલક આશ્ચર્ય મુગ્ધ બન્યા અરે, આ તે કોઈ દિવ્ય પ્રભાવ થયા કે શુ?” આ પ્રમાણે વિચારતા આમ તેમ જુએ છે, ત્યાં આચાય ભગવંતને તેણે જોયા. શ્રમણ સમુદાયમાં કલેશનાશિની દેશના આપતા આચાય ભગવતને જોઈ ને ભાવ વિભાર મની, ઘણા હ થી નમસ્કાર કર્યાં. ાચાયને પ્રણામ કરી પુષ્પ વિગેરે લઇ વનપાલ રાજાને વધામણી આપવા માટે ગયા. રાજમહેલમાં જઈ પ્રતિહારને