________________
શાંખ-પ્રદ્યુમ્ન ત્રિ
1
"
श्रुत्वा यस्यापि सौंदर्य, कंदर्पो दर्पभागपि । तन्मात्रपरिणामेन, जराभीरुरजायत || २५॥ तस्य प्रियंवदा राज्ञी, नाम्ना लोके प्रियंवदा । वर्णिकेवातिरूपस्य, या विधात्रा विनिर्मिता ॥ २६ ॥ स्वकीयरमणे रक्ता, विरक्ता परपुरुषे । सतीगुणसमायुक्ता वियुक्ता क्रूरकर्मभिः ||२७|| तया वल्लभया साकं, भुंजानो भोगमद्भुतं । शच्या सह सुरस्वामि - - वत्कालं गमयत्ययं ॥२८॥ तेन राज्ञा विराजंत्यां, पुर्या श्रीमति तत्र नु । इभ्यः समुद्रदत्ताख्यः श्रेष्टि वसति विश्रुतः ||२९|| सदा सोऽयं सदाचारी, विचारी धर्मपद्धतेः । पापकर्मण्यसंचारी, वाचां रीतिधरस्तथा ॥ ३० ॥ जैनधर्मरतो नित्यं, श्राद्धषट्कर्मपालकः । हस्तीव दानशौण्डव, दिनोद्धरणकर्मठः ॥३१॥ जीवाजीवादितत्त्वानि, प्ररुपितानि पारगैः । जानंस्तदनुसारेण, संसारे स प्रवर्तते ॥३२॥ देशव्रतानि बिभ्रत्स, शुद्धसम्यक्त्वपूर्वकं । श्रावकेषु दधद्रेखां, धर्ममाराधयत्ययं ॥३३॥ तस्य भार्या गुणैर्वर्या धैर्यबुद्धिसमन्विता । अहर्निशं तथा भर्तुः परिचर्यापटीयसी ||३४|| हारिणी नामधेयेन रूपेण चित्तहारिणीं । विकारिणी न कामेन, समस्तप्रीतिकारिणी ||३५|| पतिव्रतैकधर्मे सा, समासक्ता त्वहर्निशं । जानाति निजनाथाज्ञा - पालनं सुकृतं वरं ||३६|| गेहागतस्य मर्त्यस्य, दानौचित्यविनिर्मितेः । पत्युः प्रावर्धयच्छोभा -- मात्मनोऽपि च सा सदा ३७ भुजानयोर्मिंथो भोगान्, दंपत्योर्धनयुक्तयोः । पुत्रस्येहाभवद्वद्द्वी तयोर्धर्मै कचित्तयोः ॥ ३८ ॥ भवेयुः सफलाः पुण्य-- संयुक्तस्य मनोरथाः । इति तौ स्वर्गतश्च्युत्वा हारिण्याः कुक्षिमागतौ ३९ दिवसेषु प्रपूर्णेपु, जन्म तयोरजायत । पितृभ्यां हर्षतश्चक्रे, प्रभूतो जननोत्सवः ॥ ४० ॥ प्राज्यद्रविणवस्त्राणां गणः संख्यातिगो मुदा । पुत्रवर्धापनिकायां पितृभ्यां प्रददेऽर्थिनां ॥ ४१ ॥ महतामपि भूपानां, संनिधानेष्वयाचितः । तेन दातेन संतुष्टाः संजाताः सकलार्थिनः || ४२ || तयोर्जन्म समाकर्ण्य, कुटुम्बिभिरपि द्रुतं । याचकेभ्यो ददे दानं, पुण्याढ्या ह्यखिलप्रियाः।।४३॥ द्वादशे दिवसे सर्वा--नाकार्य स्वजनान्निजान् । भोजयित्वा पितृभ्यां च कृता नामत्र्यवस्थितिः४४ प्रथम मणिभद्राह्वः, पूर्णभद्रो द्वितीयकः । पितृभ्यामिति तन्नाम्नी, जनिते सर्वसाक्षिकं || ४५ || कल्पवृक्षाविव द्वौ तौ वर्धमानौ महासुखैः । अष्टहायनसंपूर्णी, बालौ यावद्बभूवतुः॥४६॥ मूर्खत्वं च निराकर्तुं पितरौ परमोत्सवैः । तावध्येतुमुपाध्याय -- पार्श्वे तावद्व्यमुंचतां ॥ ४७॥ सर्वा अपि कलास्तस्य समीपे तौ मनीषिणौ । विनयेनाध्यगीषातां विनयो हि सुखप्रदः ॥ ४८ ॥ यौवने पावने भाभिः क्रमात्समागते तयोः । कलाः शुशुभिरे राका -- कलाधरकला इव ॥ ४९ ॥ कृतार्थत्वं जनयितुं पितरौ प्रेमतस्तयोः । उदवाहयतां कन्ये, रूपलावण्यसुंदरे ॥ ५० ॥ चतुर्वर्गाभिलाषेण, साधयंतौ त्रिवर्गकं । अभुंजेतां समं ताभ्यां भोगांस्तौ द्वावपि प्रियान् ॥ ५१ ॥
1
,
1
૨૫૮