Book Title: Saral Sanskritam Part 05
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 191
________________ [2] असमा पेस शोनो 6पयोग री जनता प्रे२४ पायो :1. मातरौ बालं नामयतः ।। |15. कृषीवलोऽनुचरैः वापयति । 2. गौतमः शिष्यान् अपाठयत् । 16. वयं तान् रोहयामः । 3. अहं त्वां वादयेयम् । 17. सज्जनाः अन्यान् मोदयन्ते । 4. युवामस्मान् खादयितास्थः । 18. महावीरोऽम्बडेन शंसयति । जिनाः भव्यान् दर्शयाञ्चक्रुः ।। 19. हेमचन्द्राचार्यः कुमारपालं श्रावयति । 6. धन्यः शालिभद्रम् अत्याजयिष्यत । |20. कुम्भकारः घटं कारयति । 7. यूयमन्यान् जीवयत । 21. श्रावको मुनिं ग्रामं गमयति । 8. गणधराः योग्यान् अतारयन् ।। |22. गुरुः शिष्यमागमं वेदयति । 9. स्त्रियः पुत्र्या पाचयिष्यन्ति । 23. सः काष्ठानि इन्धयति । 10. अहं पक्षिणः डाययिष्यामि । 24. माता बालं ख्यापयति । 11. श्रीमन्तः सेवकैः अदापयन् । |25. गुरुः शिष्यं प्रत्याययति । 12. शिक्षकः विद्यार्थिना भाषयेत ।। | 26. सः अन्यं जागरयति । 13. पिता पुत्रं रमयति । |27. जिनः गौतमम् अज्ञापयत् । 14. अहं त्वाम् ऐक्षयम् । [3] स्वप् पातुन। ३५ो :વર્તમાનકાળ આજ્ઞાર્થ 1. स्वापयामि स्वापयावः स्वापयामः |3. स्वापयानि स्वापयाव स्वापयाम स्वापयसि स्वापयथः स्वापयथ स्वापय स्वापयतम् स्वापयत स्वापयति स्वापयतः स्वापयन्ति स्वापयतु स्वापयताम् स्वापयन्तु अर्थ : ते सूपाउ छे. अर्थ : ते सूपाडो. હ્યસ્તનભૂતકાળ વિધ્યર્થ 2. अस्वापयम् अस्वापयाव अस्वापयाम 4. स्वापयेयम् स्वापयेव स्वापयेम अस्वापयः अस्वापयतम् अस्वापयत | स्वापयेः स्वापयेतम् स्वापयेत अस्वापयत् अस्वापयताम् अस्वापयन् | स्वापयेत् स्वापयेताम् स्वापयेयुः अर्थ : तो सूवाड्या ता. | मर्थ : तो सूबाsgods. * स२१ संस्कृतम् - ५ . १७७ . 8418-२/२६

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232